अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 14
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
प्र॑तिघ्ना॒नाः सं धा॑व॒न्तूरः॑ पटू॒रावा॑घ्ना॒नाः। अ॑घा॒रिणी॑र्विके॒श्यो रुद॒त्यः पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठप्र॒ति॒ऽघ्ना॒ना: । सम् । धा॒व॒न्तु॒ । उर॑: । प॒टू॒रौ । आ॒ऽघ्ना॒ना: । अ॒घा॒रिणी॑: । वि॒ऽके॒श्य᳡: । रु॒द॒त्य᳡: । पुरु॑षे । ह॒ते । र॒दि॒ते ।अ॒र्बु॒दे॒ । तव॑ ॥११.१४॥
स्वर रहित मन्त्र
प्रतिघ्नानाः सं धावन्तूरः पटूरावाघ्नानाः। अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥
स्वर रहित पद पाठप्रतिऽघ्नाना: । सम् । धावन्तु । उर: । पटूरौ । आऽघ्नाना: । अघारिणी: । विऽकेश्य: । रुदत्य: । पुरुषे । हते । रदिते ।अर्बुदे । तव ॥११.१४॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 14
विषय - महासेना-संचालन और युद्ध।
भावार्थ -
हे (अर्बुदे तव रेदिते) भयकारिन् अर्बुदे ! सेनापते ! महानाग के समान तेरे डस लेने पर (हते पुरुषे) शत्रु के मरे मुर्दे पर (उरः) छाती को (प्रतिज्ञानाः) पीटती हुई और (पटूरौ आघ्नानाः) जंघाओं को मार मार कर रोती हुई (अघारिणीः) अपने सम्बन्धी पुरुषों के वियोग से दुःखी होकर (विकेश्यः) बाल खिलारती हुई (रुदत्यः) रोती पीटती हुई शत्रु स्त्रियां विलाप करें।
टिप्पणी -
(द्वि०) ‘पटौरावा’ इति क्वचित्।
ऋषि | देवता | छन्द | स्वर - कांकायन ऋषिः। मन्त्रोक्ता अर्बुदिर्देवता। १ सप्तपदा विराट् शक्वरी त्र्यवसाना, ३ परोष्णिक्, ४ त्र्यवसाना उष्णिग्बृहतीगर्भा परा त्रिष्टुप् षट्पदातिजगती, ९, ११, १४, २३, २६ पथ्यापंक्तिः, १५, २२, २४, २५ त्र्यवसाना सप्तपदा शक्वरी, १६ व्यवसाना पञ्चपदा विराडुपरिष्टाज्ज्योतिस्त्रिष्टुप्, १७ त्रिपदा गायत्री, २, ५–८, १०, १२, १३, १७-२१ अनुष्टुभः। षडविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें