अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 9
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
अ॒लिक्ल॑वा जाष्कम॒दा गृध्राः॑ श्ये॒नाः प॑त॒त्त्रिणः॑। ध्वाङ्क्षाः॑ श॒कुन॑यस्तृप्यन्त्व॒मित्रे॑षु समी॒क्षय॑न्रदि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठअ॒लिक्ल॑वा: । जा॒ष्क॒म॒दा: । गृध्रा॑: । श्ये॒ना: । प॒त॒त्रिण॑: । ध्वाङ्क्षा॑: । श॒कुन॑य: । तृ॒प्य॒न्तु॒ । अ॒मित्रे॑षु । स॒म्ऽई॒क्षय॑न् । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.९॥
स्वर रहित मन्त्र
अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्त्रिणः। ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन्रदिते अर्बुदे तव ॥
स्वर रहित पद पाठअलिक्लवा: । जाष्कमदा: । गृध्रा: । श्येना: । पतत्रिण: । ध्वाङ्क्षा: । शकुनय: । तृप्यन्तु । अमित्रेषु । सम्ऽईक्षयन् । रदिते । अर्बुदे । तव ॥११.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 9
विषय - महासेना-संचालन और युद्ध।
भावार्थ -
हे (अर्बुदे तव रदिते) अर्बुदे ! महा नाग के समान तेरे इस लेने पर (अलिक्लवाः) भयानक बड़े बड़े पक्षी, (जाष्कमदाः) जाष्कमद बाज़ आदि शिकारी जानवर, (गृधाः) गीध, (श्येनाः) उकाब आदि (पतत्रिणः) बड़े बड़े पंखों वाले पक्षी और (ध्वांक्षाः) कौवे और (शकुनयः) शक्तिशाली पक्षी (अमित्रेषु) शत्रुओं के मांसों पर (तृप्यन्तु) तृप्स हों। और तू (समीक्षयन्) अपना बल दिखलाता रह।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कांकायन ऋषिः। मन्त्रोक्ता अर्बुदिर्देवता। १ सप्तपदा विराट् शक्वरी त्र्यवसाना, ३ परोष्णिक्, ४ त्र्यवसाना उष्णिग्बृहतीगर्भा परा त्रिष्टुप् षट्पदातिजगती, ९, ११, १४, २३, २६ पथ्यापंक्तिः, १५, २२, २४, २५ त्र्यवसाना सप्तपदा शक्वरी, १६ व्यवसाना पञ्चपदा विराडुपरिष्टाज्ज्योतिस्त्रिष्टुप्, १७ त्रिपदा गायत्री, २, ५–८, १०, १२, १३, १७-२१ अनुष्टुभः। षडविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें