अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 2
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। संदृ॑ष्टा गु॒प्ता वः॑ सन्तु॒ या नो॑ मि॒त्राण्य॑र्बुदे ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । सम्ऽदृ॑ष्टा । गु॒प्ता । व॒: । स॒न्तु॒ । या । न॒: । मि॒त्राणि॑ । अ॒र्बु॒दे॒ ॥११.२॥
स्वर रहित मन्त्र
उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम्। संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥
स्वर रहित पद पाठउत् । तिष्ठत । सम् । नह्यध्वम् । मित्रा: । देवऽजना: । यूयम् । सम्ऽदृष्टा । गुप्ता । व: । सन्तु । या । न: । मित्राणि । अर्बुदे ॥११.२॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 2
विषय - महासेना-संचालन और युद्ध।
भावार्थ -
हे (मित्राः) मित्र राष्ट्र के नृपतियो ! और हे (देवजनाः) विद्वान् राजा लोगो ! (यूयम्) तुम सब लोग (उत्तिष्ठत) उठ खड़े होओ, (सं नह्यध्वम्) एक साथ बंध जावो, संगठित हो जाओ, तैयार हो जाओ। हे (अर्बुदे) हे लक्षों सेनाओं के पति ! (या नः मित्राणि) जो हमारे मित्र लोग हैं (वः) और जो तुम्हारे मित्र लोग हैं, वे सब (संदृष्टाः) भली प्रकार दृष्टिगोचर रहते हुए भी (गुप्ताः सन्तु) खूब सुरक्षित हो कर रहें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कांकायन ऋषिः। मन्त्रोक्ता अर्बुदिर्देवता। १ सप्तपदा विराट् शक्वरी त्र्यवसाना, ३ परोष्णिक्, ४ त्र्यवसाना उष्णिग्बृहतीगर्भा परा त्रिष्टुप् षट्पदातिजगती, ९, ११, १४, २३, २६ पथ्यापंक्तिः, १५, २२, २४, २५ त्र्यवसाना सप्तपदा शक्वरी, १६ व्यवसाना पञ्चपदा विराडुपरिष्टाज्ज्योतिस्त्रिष्टुप्, १७ त्रिपदा गायत्री, २, ५–८, १०, १२, १३, १७-२१ अनुष्टुभः। षडविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें