अथर्ववेद - काण्ड 15/ सूक्त 1/ मन्त्र 2
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा साम्नी बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स प्र॒जाप॑तिःसु॒वर्ण॑मा॒त्मन्न॑पश्य॒त्तत्प्राज॑नयत् ॥
स्वर सहित पद पाठस: । प्र॒जाऽप॑ति: । सु॒ऽवर्ण॑म् । आ॒त्मन् । अ॒प॒श्य॒त् । तत् । प्र । अ॒ज॒न॒य॒त् ॥१.२॥
स्वर रहित मन्त्र
स प्रजापतिःसुवर्णमात्मन्नपश्यत्तत्प्राजनयत् ॥
स्वर रहित पद पाठस: । प्रजाऽपति: । सुऽवर्णम् । आत्मन् । अपश्यत् । तत् । प्र । अजनयत् ॥१.२॥
अथर्ववेद - काण्ड » 15; सूक्त » 1; मन्त्र » 2
विषय - व्रात्य प्रजापति का वर्णन।
भावार्थ -
(सः प्रजापतिः) वह प्रजापति (आत्मन्) अपने आत्मा में ही (सुवर्णम्) सुवर्ण = तेजोमयरूप को स्वयं (अपश्यत्) देखता है। (तत्) वह ही (प्र अजनयत्) पुनः संसार को उत्पन्न करता है।
टिप्पणी -
‘आत्मनः सुपर्णमपश्यत’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अध्यात्मकम्। मन्त्रोक्ताः उत व्रात्यो देवता। तत्र अष्टादश पर्यायाः। १ साम्नीपंक्तिः, २ द्विपदा साम्नी बृहती, ३ एकपदा यजुर्ब्राह्मी अनुष्टुप, ४ एकपदा विराड् गायत्री, ५ साम्नी अनुष्टुप्, ६ प्राजापत्या बृहती, ७ आसुरीपंक्तिः, ८ त्रिपदा अनुष्टुप्। अष्टच प्रथमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें