अथर्ववेद - काण्ड 15/ सूक्त 1/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - एकपदा यजुर्ब्राह्मी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तदेक॑मभव॒त्तल्ल॒लाम॑मभव॒त्तन्म॒हद॑भव॒त्तज्ज्ये॒ष्ठम॑भव॒त्तद्ब्रह्मा॑भव॒त्तत्तपो॑ऽभव॒त्तत्स॒त्यम॑भव॒त्तेन॒ प्राजा॑यत ॥
स्वर सहित पद पाठतत् । एक॑म् । अ॒भ॒व॒त् । तत् । ल॒लाम॑म् । अ॒भ॒व॒त् । तत् । म॒हत् । अ॒भ॒व॒त् । तत् । ज्ये॒ष्ठम् । अ॒भ॒व॒त् । तत् । ब्रह्म॑ । अ॒भ॒व॒त् । तत् । तप॑: । अ॒भ॒व॒त् । तत् । स॒त्यम् । अ॒भ॒व॒त् । तेन॑ । प्र । अ॒जा॒य॒त॒ ॥१.३॥
स्वर रहित मन्त्र
तदेकमभवत्तल्ललाममभवत्तन्महदभवत्तज्ज्येष्ठमभवत्तद्ब्रह्माभवत्तत्तपोऽभवत्तत्सत्यमभवत्तेन प्राजायत ॥
स्वर रहित पद पाठतत् । एकम् । अभवत् । तत् । ललामम् । अभवत् । तत् । महत् । अभवत् । तत् । ज्येष्ठम् । अभवत् । तत् । ब्रह्म । अभवत् । तत् । तप: । अभवत् । तत् । सत्यम् । अभवत् । तेन । प्र । अजायत ॥१.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 1; मन्त्र » 3
विषय - व्रात्य प्रजापति का वर्णन।
भावार्थ -
(तत्) वह (एकम् अभवत्) एक है, (तत् ललामम् अभवत्) वह ललाम = सब से सुन्दर, एवं सबका योनि, स्थान, सबके उत्पादक बीजों को धारण करने हारा (अभवत्) रहा। (तत्) वह (महत् अभवत्) सब से महान् रहा। (तत् ज्येष्ठम् अभवत्) वही ‘ज्येष्ठ’ था, (तद् ब्रह्म अभवत्) वह ब्रह्म था। (तत तपः अभवत्) वह तप था। (तत् सत्यम् अभवत्) वह सत्य था। (तेन) उस परमेश्वर के सामर्थ्य से यह (प्र अजायत) सुन्दर संसार ऐसे सुन्दर रूप में उत्पन्न हुआ और होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अध्यात्मकम्। मन्त्रोक्ताः उत व्रात्यो देवता। तत्र अष्टादश पर्यायाः। १ साम्नीपंक्तिः, २ द्विपदा साम्नी बृहती, ३ एकपदा यजुर्ब्राह्मी अनुष्टुप, ४ एकपदा विराड् गायत्री, ५ साम्नी अनुष्टुप्, ६ प्राजापत्या बृहती, ७ आसुरीपंक्तिः, ८ त्रिपदा अनुष्टुप्। अष्टच प्रथमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें