अथर्ववेद - काण्ड 15/ सूक्त 1/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
स दे॒वाना॑मी॒शांपर्यै॒त्स ईशा॑नोऽभवत् ॥
स्वर सहित पद पाठस: । दे॒वाना॑म् । ई॒शाम् । परि॑ । ऐ॒त् । स: । ईशा॑न: । अ॒भ॒व॒त् ॥१.५॥
स्वर रहित मन्त्र
स देवानामीशांपर्यैत्स ईशानोऽभवत् ॥
स्वर रहित पद पाठस: । देवानाम् । ईशाम् । परि । ऐत् । स: । ईशान: । अभवत् ॥१.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 1; मन्त्र » 5
विषय - व्रात्य प्रजापति का वर्णन।
भावार्थ -
(सः) वह (ईशाम्) ऐश्वर्यशील, जगत् को वश करने वाले (देवानाम्) देवों, अग्नि, वायु, जल, आदि महान् शक्तियों पर भी (परि-ऐत्) शासक है। अतः (सः ईशानः अभवत्) वह ‘ईशान’ है।
टिप्पणी -
‘ईशानोऽभवत्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अध्यात्मकम्। मन्त्रोक्ताः उत व्रात्यो देवता। तत्र अष्टादश पर्यायाः। १ साम्नीपंक्तिः, २ द्विपदा साम्नी बृहती, ३ एकपदा यजुर्ब्राह्मी अनुष्टुप, ४ एकपदा विराड् गायत्री, ५ साम्नी अनुष्टुप्, ६ प्राजापत्या बृहती, ७ आसुरीपंक्तिः, ८ त्रिपदा अनुष्टुप्। अष्टच प्रथमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें