Loading...
अथर्ववेद > काण्ड 15 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 1/ मन्त्र 5
    सूक्त - अध्यात्म अथवा व्रात्य देवता - साम्नी अनुष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    स दे॒वाना॑मी॒शांपर्यै॒त्स ईशा॑नोऽभवत् ॥

    स्वर सहित पद पाठ

    स: । दे॒वाना॑म् । ई॒शाम् । परि॑ । ऐ॒त् । स: । ईशा॑न: । अ॒भ॒व॒त् ॥१.५॥


    स्वर रहित मन्त्र

    स देवानामीशांपर्यैत्स ईशानोऽभवत् ॥

    स्वर रहित पद पाठ

    स: । देवानाम् । ईशाम् । परि । ऐत् । स: । ईशान: । अभवत् ॥१.५॥

    अथर्ववेद - काण्ड » 15; सूक्त » 1; मन्त्र » 5

    भावार्थ -
    (सः) वह (ईशाम्) ऐश्वर्यशील, जगत् को वश करने वाले (देवानाम्) देवों, अग्नि, वायु, जल, आदि महान् शक्तियों पर भी (परि-ऐत्) शासक है। अतः (सः ईशानः अभवत्) वह ‘ईशान’ है।

    ऋषि | देवता | छन्द | स्वर - अध्यात्मकम्। मन्त्रोक्ताः उत व्रात्यो देवता। तत्र अष्टादश पर्यायाः। १ साम्नीपंक्तिः, २ द्विपदा साम्नी बृहती, ३ एकपदा यजुर्ब्राह्मी अनुष्टुप, ४ एकपदा विराड् गायत्री, ५ साम्नी अनुष्टुप्, ६ प्राजापत्या बृहती, ७ आसुरीपंक्तिः, ८ त्रिपदा अनुष्टुप्। अष्टच प्रथमं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top