अथर्ववेद - काण्ड 15/ सूक्त 1/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - एकपदा विराट् गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
सोऽव॑र्धत॒ सम॒हान॑भव॒त्स म॑हादे॒वोऽभ॑वत् ॥
स्वर सहित पद पाठस: । अ॒व॒र्ध॒त॒ । स: । म॒हान् । अ॒भ॒व॒त् । स: । म॒हा॒ऽदे॒व: । अ॒भ॒व॒त् ॥१.४॥
स्वर रहित मन्त्र
सोऽवर्धत समहानभवत्स महादेवोऽभवत् ॥
स्वर रहित पद पाठस: । अवर्धत । स: । महान् । अभवत् । स: । महाऽदेव: । अभवत् ॥१.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 1; मन्त्र » 4
विषय - व्रात्य प्रजापति का वर्णन।
भावार्थ -
(सः अवर्धत) वह और भी बढ़ा। (सः महान् अभवत्) वह ‘महान्’ हुआ। इसीलिये (सः) वह (महादेवः अभवत्) ‘महादेव’ है।
टिप्पणी -
‘महादेवोऽभवत्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अध्यात्मकम्। मन्त्रोक्ताः उत व्रात्यो देवता। तत्र अष्टादश पर्यायाः। १ साम्नीपंक्तिः, २ द्विपदा साम्नी बृहती, ३ एकपदा यजुर्ब्राह्मी अनुष्टुप, ४ एकपदा विराड् गायत्री, ५ साम्नी अनुष्टुप्, ६ प्राजापत्या बृहती, ७ आसुरीपंक्तिः, ८ त्रिपदा अनुष्टुप्। अष्टच प्रथमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें