अथर्ववेद - काण्ड 15/ सूक्त 1/ मन्त्र 8
सूक्त - अध्यात्म अथवा व्रात्य
देवता - त्रिपदा अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
नीले॑नै॒वाप्रि॑यं॒ भ्रातृ॑व्यं॒ प्रोर्णो॑ति॒ लोहि॑तेन द्वि॒षन्तं॑ विध्य॒तीति॑ब्रह्मवा॒दिनो॑ वदन्ति ॥
स्वर सहित पद पाठनीले॑न । ए॒व । अप्रि॑यम्। भ्रातृ॑व्यम् । प्र । ऊ॒र्णो॒ति॒ । लोहि॑तेन । द्वि॒षन्त॑म् । वि॒ध्य॒ति॒ । इति॑ । ब्र॒ह्म॒ऽवा॒दिन॑: । व॒द॒न्ति॒ ॥१.८॥
स्वर रहित मन्त्र
नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीतिब्रह्मवादिनो वदन्ति ॥
स्वर रहित पद पाठनीलेन । एव । अप्रियम्। भ्रातृव्यम् । प्र । ऊर्णोति । लोहितेन । द्विषन्तम् । विध्यति । इति । ब्रह्मऽवादिन: । वदन्ति ॥१.८॥
अथर्ववेद - काण्ड » 15; सूक्त » 1; मन्त्र » 8
विषय - व्रात्य प्रजापति का वर्णन।
भावार्थ -
(ब्रह्मवादिनः) ब्रह्मवादी, ब्रह्म के उपदेष्टा (इति) इस प्रकार (वदन्ति) उपदेश करते हैं कि वह परमेश्वर अपने धनुष के (नी लेन एव) नीले भाग से ही (अप्रियम्) अप्रिय (भातृव्यम्) शत्रु (प्र ऊर्णोति) आच्छादित करता, बांधता है और (लोहितेन) लोहित = लाल भाग से (द्विषन्तं) द्वेष करने हारे को (विध्यति) बेंधता है। ईश्वर के सत्व, रजः तमोमय त्रिगुणात्मक धनुष के तामस भाग से अप्रिय, मूढ़ पुरुष को आवृत करता और क्रोधात्मक द्वेषी को राजस गुण से पीड़ित करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अध्यात्मकम्। मन्त्रोक्ताः उत व्रात्यो देवता। तत्र अष्टादश पर्यायाः। १ साम्नीपंक्तिः, २ द्विपदा साम्नी बृहती, ३ एकपदा यजुर्ब्राह्मी अनुष्टुप, ४ एकपदा विराड् गायत्री, ५ साम्नी अनुष्टुप्, ६ प्राजापत्या बृहती, ७ आसुरीपंक्तिः, ८ त्रिपदा अनुष्टुप्। अष्टच प्रथमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें