अथर्ववेद - काण्ड 15/ सूक्त 1/ मन्त्र 7
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
नील॑मस्यो॒दरं॒लोहि॑तं पृ॒ष्ठम् ॥
स्वर सहित पद पाठनील॑म् । अ॒स्य॒ । उ॒दर॑म् । लोहि॑तम् । पृ॒ष्ठम् ॥१.७॥
स्वर रहित मन्त्र
नीलमस्योदरंलोहितं पृष्ठम् ॥
स्वर रहित पद पाठनीलम् । अस्य । उदरम् । लोहितम् । पृष्ठम् ॥१.७॥
अथर्ववेद - काण्ड » 15; सूक्त » 1; मन्त्र » 7
विषय - व्रात्य प्रजापति का वर्णन।
भावार्थ -
(अस्य) उस धनुष् का (उदरम् नीलम्) उदर अर्थात् भीतर का भाग नीला और (पृष्ठम् लोहितम्) पीठ का, बाहरी भाग लोहित=लाल है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अध्यात्मकम्। मन्त्रोक्ताः उत व्रात्यो देवता। तत्र अष्टादश पर्यायाः। १ साम्नीपंक्तिः, २ द्विपदा साम्नी बृहती, ३ एकपदा यजुर्ब्राह्मी अनुष्टुप, ४ एकपदा विराड् गायत्री, ५ साम्नी अनुष्टुप्, ६ प्राजापत्या बृहती, ७ आसुरीपंक्तिः, ८ त्रिपदा अनुष्टुप्। अष्टच प्रथमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें