अथर्ववेद - काण्ड 15/ सूक्त 5/ मन्त्र 4
सूक्त - रुद्र
देवता - स्वराट् प्राजापत्या पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्मै॒दक्षि॑णाया दि॒शो अ॑न्तर्दे॒शाच्छ॒र्वमि॑ष्वा॒सम॑नुष्ठा॒तार॑मकुर्वन् ॥
स्वर सहित पद पाठतस्मै॑ । दक्षि॑णाया: । दि॒श: । अ॒न्त॒:ऽदे॒शात् । श॒र्वम् । इ॒षु॒ऽआ॒सम् । अ॒नु॒ऽस्था॒तार॑म् । अ॒कु॒र्व॒न् ॥५.४॥
स्वर रहित मन्त्र
तस्मैदक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् ॥
स्वर रहित पद पाठतस्मै । दक्षिणाया: । दिश: । अन्त:ऽदेशात् । शर्वम् । इषुऽआसम् । अनुऽस्थातारम् । अकुर्वन् ॥५.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 5; मन्त्र » 4
विषय - व्रात्य प्रजापति का राज्यतन्त्र।
भावार्थ -
(दक्षिणायाः दिश अन्तः देशात्) दक्षिण दिशा के भीतरी भाग से देव विद्वानगण (तस्मै) उसके लिये (शर्वम् इष्वासम् अनुष्ठातारम् अकुर्वन्) शर्व धनुर्धर को उसका भृत्य कल्पित करते हैं। (यः एवं वेद शर्वः एनम् इष्वासः दक्षिणाया दिशः अन्तः देशात् अनुष्ठाता अनुतिष्टति न एनं०। नास्य पशून् ० इत्यादि पूर्ववत्) जो व्रात्य के इस प्रकार के स्वरूप को जानता है शर्व धनुर्धर होकर दक्षिण दिशा के भीतरी देश से उसका भृत्य होकर उसके आज्ञानुसार कर्म करता है। और भव, शर्व और ईशान भी न उसको नाश करते हैं और न उसके मित्रों का नाश करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - रुद्रगणसूक्तम्। मन्त्रोक्तो रुद्रो देवता। १ प्र० त्रिपदा समविषमा गायत्री, १ द्वि० त्रिपदा भुरिक् आर्ची त्रिष्टुप्, १-७ तृ० द्विपदा प्राजापत्यानुष्टुप्, २ प्र० त्रिपदा स्वराट् प्राजापत्या पंक्तिः, २-४ द्वि०, ६ त्रिपदा ब्राह्मी गायत्री, ३, ४, ६ प्र० त्रिपदा ककुभः, ५ ७ प्र० भुरिग् विषमागायत्र्यौ, ५ द्वि० निचृद् ब्राह्मी गायत्री, ७ द्वि० विराट्। षोडशर्चं पञ्चमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें