अथर्ववेद - काण्ड 19/ सूक्त 46/ मन्त्र 6
सूक्त - प्रजापतिः
देवता - अस्तृतमणिः
छन्दः - पञ्चपदोष्णिग्विराड्जगती
सूक्तम् - अस्तृतमणि सूक्त
घृ॒तादुल्लु॑प्तो॒ मधु॑मा॒न्पय॑स्वान्त्स॒हस्र॑प्राणः श॒तयो॑निर्वयो॒धाः। श॒म्भूश्च॑ मयो॒भूश्चोर्ज॑स्वांश्च॒ पय॑स्वां॒श्चास्तृ॑तस्त्वा॒भि र॑क्षतु ॥
स्वर सहित पद पाठघृ॒तात्। उत्ऽलु॑प्तः। मधु॑ऽमान्। पय॑स्वान्। स॒हस्र॑ऽप्राणः। श॒तऽयो॑निः। व॒यः॒ऽधाः। श॒म्ऽभूः। च॒। म॒यः॒ऽभूः। च॒। ऊर्ज॑स्वान्। च॒। पय॑स्वान्। च॒। अस्तृ॑तः। त्वा॒। अ॒भि। र॒क्ष॒तु॒ ॥४६.६॥
स्वर रहित मन्त्र
घृतादुल्लुप्तो मधुमान्पयस्वान्त्सहस्रप्राणः शतयोनिर्वयोधाः। शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ॥
स्वर रहित पद पाठघृतात्। उत्ऽलुप्तः। मधुऽमान्। पयस्वान्। सहस्रऽप्राणः। शतऽयोनिः। वयःऽधाः। शम्ऽभूः। च। मयःऽभूः। च। ऊर्जस्वान्। च। पयस्वान्। च। अस्तृतः। त्वा। अभि। रक्षतु ॥४६.६॥
अथर्ववेद - काण्ड » 19; सूक्त » 46; मन्त्र » 6
विषय - अस्तृन नाम वीर पुरुष की नियुक्ति।
भावार्थ -
(घृतात्) तेज से (उल्लुप्तः) मधु, ज्ञान, अन्न और शत्रुनाशक बल से सम्पन्न, (पयस्वान् वीर्यवान्, यशस्वी, (सहस्रप्राणः) सहस्र गुण जीवन शक्ति से युक्त, (शतयोनिः) सैकड़ों अपने आश्रय-स्थानों का स्वामी, (वयोधाः) अन्न को अपने भण्डार में सञ्चित करके रखने वाला, (शं भूः च) शान्ति और कल्याण का उत्पादक, (मयो भूः च) सुख का उत्पादक, (ऊर्जस्वान् च) परम अन्नादि से सम्पन्न या बलयुक्त, (पयस्वान् च) और वीर्यवान्, पुष्टिमान् होकर (अस्तृतः) अखण्ड वीर पुरुष ‘अस्तृत’ (वा अभि रक्षतु) तेरी रक्षा करे।
टिप्पणी -
(प्र०) ‘उल्लब्धः’ इति पैप्प० सं०। ‘घृतादुर्ल्लुप्तो’, ‘घृतादुर्लुप्तः’ इति क्वचित्। ‘सहस्रं प्राणः’ इति क्वचित्। ‘संहस्रं प्राणः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - प्रजापतिर्ऋषिः। अस्तृतमणिर्देवता। १ पञ्चपदा मध्येज्योतिष्मती त्रिष्टुप्। २ षट्पदा भुरिक् शक्करी। ३, ७ पञ्चपदे पथ्यापंक्ती। १। ४ चतुष्पदा। ५ पञ्चपदा च अतिजगत्यौ। ६ पञ्चपदा उष्णिग्गर्भा विराड् जगती। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें