अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 2
त्वं ह॒ त्यदि॑न्द्र॒ कुत्स॑मावः शुश्रूषमाणस्त॒न्वा सम॒र्ये। दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्यस्मा॒ अर॑न्धय आर्जुने॒याय॒ शिक्ष॑न् ॥
स्वर सहित पद पाठत्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । कुत्स॑म् । आ॒व:॒ । शुश्रू॑षमाण: । त॒न्वा॑ । स॒ऽम॒र्ये ॥ दास॑म् । यत् । शुष्ण॑म् । कुय॑वम् । नि । अ॒स्मै॒ । अर॑न्धय: । आ॒र्जु॒ने॒याय॑ । शिक्ष॑न् ॥३७.२॥
स्वर रहित मन्त्र
त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये। दासं यच्छुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥
स्वर रहित पद पाठत्वम् । ह । त्यत् । इन्द्र । कुत्सम् । आव: । शुश्रूषमाण: । तन्वा । सऽमर्ये ॥ दासम् । यत् । शुष्णम् । कुयवम् । नि । अस्मै । अरन्धय: । आर्जुनेयाय । शिक्षन् ॥३७.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 2
विषय - राजा के कर्त्तव्य और परमात्मा के गुण
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! (त्वं) तू (तन्वा) अपने विस्तृत बल से या स्वयं (शुश्रूषमाणः) सेवा करता हुआ (समर्ये) संग्राम में और यज्ञ में (त्यत्) समय समय पर (कुत्सम्) शत्रु नाशकारी पुरुष को (आ अवः) सब प्रकार से रक्षा करता है। (यत्) जब (अस्मै) इस (दासं) प्रजा के नाशक, (शुष्णं) प्रजा के शोषक और (कुयवं) कुत्सित संगति वाले पुरुष को (अस्मै) इस (अर्जुनेयाय) अर्जुनी अर्थात् पृथ्वी के हितकारी पुत्र के समान प्रजा के लिये (शिक्षन्) दण्डित करता हुआ (अरन्धयः) वश करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः। त्रिष्टुभः। इन्द्रो देवता। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें