अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 5
तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो॑ नव॒तिं च॑ स॒द्यः। नि॒वेश॑ने शतत॒मावि॑वेषी॒रहं॑ च वृ॒त्रं नमु॑चिमु॒ताह॑न् ॥
स्वर सहित पद पाठतव॑ । च्यौ॒त्नानि॑ । व॒ज्र॒ऽह॒स्त॒ । तानि॑ । नव॑ । यत् । पुर॑: । न॒व॒तिम् । च॒ । स॒द्य: ॥ नि॒ऽवेश॑ने । श॒त॒ऽत॒मा । अ॒वि॒वे॒षी॒: । अह॑न् । च॒ । वृ॒त्रम् । नमु॑चिम् । उ॒त । अ॒ह॒न् ॥३७.५॥
स्वर रहित मन्त्र
तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः। निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन् ॥
स्वर रहित पद पाठतव । च्यौत्नानि । वज्रऽहस्त । तानि । नव । यत् । पुर: । नवतिम् । च । सद्य: ॥ निऽवेशने । शतऽतमा । अविवेषी: । अहन् । च । वृत्रम् । नमुचिम् । उत । अहन् ॥३७.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 5
विषय - राजा के कर्त्तव्य और परमात्मा के गुण
भावार्थ -
हे (वज्रहस्त) ज्ञानरूप वज्र को हाथ में धारण करने हारे ! (तव) तेरे (तानि) वे (च्योत्नानि) शत्रुओं को पद दलित करनेवाले बल हैं (यत्) जिनसे (नव नवतिं च पुरः) ९९ पुरों को नाश करने में (सद्यः) शीघ्र ही सफल होता हैं और (शततमा) सौवें (निवेशने) आश्रयस्थान में (अविवेषीः) प्राप्त हो जाता है और (वृत्रम्) ज्ञानके आवरणकारी (नमुचिम्) अमोच्य, अनादि वासनाबन्धों को (अहन्) विनाश करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः। त्रिष्टुभः। इन्द्रो देवता। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें