अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 7
मा ते॑ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै। त्राय॑स्व नोऽवृ॒केभि॒र्वरू॑थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ॥
स्वर सहित पद पाठमा । ते॒ । अ॒स्याम् । स॒ह॒सा॒ऽव॒न् । परि॑ष्टौ । अ॒घाय॑ । भू॒म॒ । ह॒रि॒ऽव॒: । प॒रा॒ऽदौ ॥ त्राय॑स्व । न॒: । अ॒वृ॒केभि॑: । वरू॑थै: । तव॑ । प्रि॒यास॑: । सू॒रिषु॑ । स्या॒म॒ ॥३७.७॥
स्वर रहित मन्त्र
मा ते अस्यां सहसावन्परिष्टावघाय भूम हरिवः परादै। त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥
स्वर रहित पद पाठमा । ते । अस्याम् । सहसाऽवन् । परिष्टौ । अघाय । भूम । हरिऽव: । पराऽदौ ॥ त्रायस्व । न: । अवृकेभि: । वरूथै: । तव । प्रियास: । सूरिषु । स्याम ॥३७.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 7
विषय - राजा के कर्त्तव्य और परमात्मा के गुण
भावार्थ -
हे (सहसावन्) शक्तिशालिन् ! हे (हरिवः) ज्ञानवन् ! शक्तिशाली पदार्थों के स्वामिन् ! (ते परिष्टौ) तेरी सेवा या आज्ञा पालन के कार्य में (परादै) उचित्त कर्तव्य का परित्याग करके (अघाय) अपराध के दोषी हम (मा भूम) न हों। हे इन्द्र ! तू (नः) हमारी (अवृकेभिः) भेड़ियों के समान, एवं चोर-स्वभाव से रहित, सौम्य और ईमानदार (वरुथैः) सेना बलों से (त्रायस्व) रक्षा कर और हे राजन् ! हम (सूरिषु) विद्वानों के बीच में रहते हुए (तव) तेरे (प्रियासः) प्रिय होकर (स्याम) रहें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः। त्रिष्टुभः। इन्द्रो देवता। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें