अथर्ववेद - काण्ड 20/ सूक्त 37/ मन्त्र 8
प्रि॒यास॒ इत्ते॑ मघवन्न॒भिष्टौ॒ नरो॑ मदेम शर॒णे सखा॑यः। नि तु॒र्वशं॒ नि याद्वं॑ शिशीह्यतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥
स्वर सहित पद पाठप्रियास॑: । इत् । ते॒ । म॒घ॒ऽव॒न् । अ॒भिष्टौ॑ । नर॑: । म॒दे॒म॒ । श॒र॒णे । सखा॑य: ॥ नि । तु॒र्वश॑म् । नि । याद्व॑म् । शि॒शी॒हि॒ । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥३७.८॥
स्वर रहित मन्त्र
प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः। नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥
स्वर रहित पद पाठप्रियास: । इत् । ते । मघऽवन् । अभिष्टौ । नर: । मदेम । शरणे । सखाय: ॥ नि । तुर्वशम् । नि । याद्वम् । शिशीहि । अतिथिऽग्वाय । शंस्यम् । करिष्यन् ॥३७.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 37; मन्त्र » 8
विषय - राजा के कर्त्तव्य और परमात्मा के गुण
भावार्थ -
हे (मघवन्) ऐश्वर्यवन् ! (ते अभिष्टौ) तेरी ही इच्छा की अनुकूलता में हम (ते प्रियासः सखायः) तेरे प्रिय मित्र (नरः) जन तेरे (शरणे) शरण में रहकर (मदेम) आनन्द प्रसन्न होकर रहें। तू (तुर्वशं) हिंसकों के वश करने में समर्थ, (याद्वं) प्रयत्नशील, उत्साही पुरुष को (अतिथिग्वाय) पूजनीय पुरुषों के लिये (शंस्यं) प्रशंसनीय कार्य (करिष्यत्) करने की इच्छा करता हुआ (नि नि शिशीहि) खूब तीक्ष्ण कर, उनको शत्रुओं के बध के लिये उत्तेजित कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः। त्रिष्टुभः। इन्द्रो देवता। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें