अथर्ववेद - काण्ड 20/ सूक्त 5/ मन्त्र 4
दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि। यज॑मानाय सुन्व॒ते ॥
स्वर सहित पद पाठदी॒र्घ: । ते॒ । अ॒स्तु॒ । अ॒ङ्कु॒श: । येन॑ । वसु॑ । प्र॒ऽयच्छ॑सि । यज॑मानाय । सु॒न्व॒ते ॥५.४॥
स्वर रहित मन्त्र
दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि। यजमानाय सुन्वते ॥
स्वर रहित पद पाठदीर्घ: । ते । अस्तु । अङ्कुश: । येन । वसु । प्रऽयच्छसि । यजमानाय । सुन्वते ॥५.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 5; मन्त्र » 4
विषय - ईश्वर और राजा का वर्णन।
भावार्थ -
हे परमेश्वर (ते अंकुशः*) तेरा यश या विशेष लक्षण, (दीर्घः अस्तु) सब से अधिक है। (येन) क्योंकि तू (सुन्वते) ज्ञान सम्पादन करने वाले (यजमानाय) यज्ञशील, देवोपासक को (वसु प्रयच्छ) नाना प्रकार का ऐश्वर्य प्रदान कर।
टिप्पणी -
* ‘अंकुशः’—अंकते लक्षयति येन सः अंकुशः इति दया०। उ० व्या०।
ऋषि | देवता | छन्द | स्वर - इरिम्बष्ठिर्ऋषिः। इन्द्रो देवता। गायत्र्यः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें