अथर्ववेद - काण्ड 20/ सूक्त 63/ मन्त्र 1
सूक्त - भुवनः साधनो वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त-६३
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः। य॒ज्ञं च॑ नस्त॒न्वं च प्र॒जां चा॑दि॒त्यैरि॑न्द्रः स॒ह ची॑क्लृपाति ॥
स्वर सहित पद पाठइ॒मा । नु । क॒म् । भुव॑ना । सी॒स॒धा॒म॒ । इन्द्र॑: । च॒ । विश्वे॑ । च॒ । दे॒वा: ॥ य॒ज्ञम् । च॒ । न॒: । त॒न्व॑म् । च॒ । प्र॒ऽजाम् । च॒ । आ॒दि॒त्यै: । इन्द्र॑: । स॒ह । ची॒क्लृ॒पा॒ति॒ ॥६३.१॥
स्वर रहित मन्त्र
इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः। यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीक्लृपाति ॥
स्वर रहित पद पाठइमा । नु । कम् । भुवना । सीसधाम । इन्द्र: । च । विश्वे । च । देवा: ॥ यज्ञम् । च । न: । तन्वम् । च । प्रऽजाम् । च । आदित्यै: । इन्द्र: । सह । चीक्लृपाति ॥६३.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 63; मन्त्र » 1
विषय - राजा और ईश्वर।
भावार्थ -
(इन्द्रः च) इन्द्र सेनापति और (विश्वे च देवाः) समस्त देव विद्वान् गण और विजिगीषु वीर पुरुष हम सब मिलकर (इमा भुवनानि) इन समरत लोकों को (सीषधाम कम्) अपने वश करें। (इन्द्र) ऐश्वर्यवान् राजा (आदित्यैः सह) आदित्य १२ ही मासों या उनके समान नाना प्रकार की शक्तियों से सम्पन्न राष्ट्र के १२ विभागों या आदित्य के समान तेजस्वी पुरुषों के साथ मिलकर (नः) हमारे (यज्ञम्) राष्ट्र को (नः तन्वे च) हमारे शरीर को और (नः प्रजां च) हमारी प्रजा को भी (ची क्लृपाति) समर्थ, शक्ति सम्पन्न करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-३ प्र० द्वि० भुवनः आप्रयः साधनो वा भौवनः। ३ तृ० च० भारद्वाजो वार्हस्पत्यः। ४–६ गोतमः। ७-९ पर्वतश्च ऋषिः। इन्दो देवता। ७ त्रिष्टुम् शिष्टा उष्णिहः। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें