अथर्ववेद - काण्ड 20/ सूक्त 63/ मन्त्र 5
क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुम्प॑मिव स्फुरत्। क॒दा नः॑ शुश्रव॒द्गिर॒ इन्द्रो॑ अ॒ङ्ग ॥
स्वर सहित पद पाठक॒दा । मर्त॑म् । अ॒रा॒धस॑म् । प॒दा । क्षुम्प॑म्ऽइव । स्फु॒र॒त् ॥ क॒दा । न॒: । शु॒श्र॒व॒त् । गिर॑: । इन्द्र॑: । अ॒ङ्ग ॥६३.५॥
स्वर रहित मन्त्र
कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत्। कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥
स्वर रहित पद पाठकदा । मर्तम् । अराधसम् । पदा । क्षुम्पम्ऽइव । स्फुरत् ॥ कदा । न: । शुश्रवत् । गिर: । इन्द्र: । अङ्ग ॥६३.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 63; मन्त्र » 5
विषय - राजा और ईश्वर।
भावार्थ -
(अङ्ग) हे विद्वान् पुरुषो ! (अराधसम्) देने योग्य धनसे रहित, कृपण, अदानशील पुरुष को (इन्द्रः) वह शत्रुनाशक, ऐश्वर्यवान्, न जाने, (कदा) कब (पदा क्षुम्पम् इव) पैर से खुम्बी की तरह (स्फुरत्) ठुकरा दे। और (नः गिरः) हमारी वाणियों को वह (कदा) कब (शुश्रवद्) सुनले।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-३ प्र० द्वि० भुवनः आप्रयः साधनो वा भौवनः। ३ तृ० च० भारद्वाजो वार्हस्पत्यः। ४–६ गोतमः। ७-९ पर्वतश्च ऋषिः। इन्दो देवता। ७ त्रिष्टुम् शिष्टा उष्णिहः। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें