Loading...
अथर्ववेद > काण्ड 20 > सूक्त 63

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 63/ मन्त्र 4
    सूक्त - गोतमः देवता - इन्द्रः छन्दः - उष्णिक् सूक्तम् - सूक्त-६३

    य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑। ईशा॑नो॒ अप्र॑तिष्कुत॒ इन्द्रो॑ अ॒ङ्ग ॥

    स्वर सहित पद पाठ

    य: । एक॑: । इत् । वि॒ऽदय॑ते । वसु॑ । मर्ता॑य । दा॒शुषे॑ ॥ ईशा॑न: । अप्र॑तिऽस्कुत: । इन्द्र॑: । अ॒ङ्ग ॥६३.४॥


    स्वर रहित मन्त्र

    य एक इद्विदयते वसु मर्ताय दाशुषे। ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥

    स्वर रहित पद पाठ

    य: । एक: । इत् । विऽदयते । वसु । मर्ताय । दाशुषे ॥ ईशान: । अप्रतिऽस्कुत: । इन्द्र: । अङ्ग ॥६३.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 63; मन्त्र » 4

    भावार्थ -
    (अङ्ग) हे विद्वान् पुरुषो ! (यः) जो (एकः इत्) अकेला ही (दाशुषे मर्ताय) दानशील आत्मत्यागी पुरुष को (वसु विदयते) ऐश्वर्य विविध रूपों में प्रदान करता है, वह ही (अप्रतिष्कुतः) विपक्षियों से कभी पराजित न होने वाला अप्रतिहत सामर्थ्यवान् अथवा कभी याचक को न नकारने वाला स्वयं (ईशानः) सर्वेश्वर, सबका स्वामी (इन्द्रः) इन्द, ऐश्वर्यवान् है।

    ऋषि | देवता | छन्द | स्वर - १-३ प्र० द्वि० भुवनः आप्रयः साधनो वा भौवनः। ३ तृ० च० भारद्वाजो वार्हस्पत्यः। ४–६ गोतमः। ७-९ पर्वतश्च ऋषिः। इन्दो देवता। ७ त्रिष्टुम् शिष्टा उष्णिहः। नवर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top