अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 3
किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि। अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥
स्वर सहित पद पाठकिम् । अ॒ङ्ग । त्वा॒ । म॒घ॒ऽव॒न् । भो॒जम् । आ॒हु॒: । शि॒शी॒हि । मा॒ । शि॒श॒यम् । त्वा॒ । शृ॒णो॒मि॒ ॥ अप्न॑स्वती । मम॑ ।धी: । अ॒स्तु॒ । श॒क्र॒ । व॒सु॒ऽविद॑म् । भग॑म् । इ॒न्द्र॒ । आ । भ॒र॒ । न॒: ॥८९.३॥
स्वर रहित मन्त्र
किमङ्ग त्वा मघवन्भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि। अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥
स्वर रहित पद पाठकिम् । अङ्ग । त्वा । मघऽवन् । भोजम् । आहु: । शिशीहि । मा । शिशयम् । त्वा । शृणोमि ॥ अप्नस्वती । मम ।धी: । अस्तु । शक्र । वसुऽविदम् । भगम् । इन्द्र । आ । भर । न: ॥८९.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 3
विषय - राजा परमेश्वर।
भावार्थ -
हे आत्मन् ! परमेश्वर ! (अङ्ग) हे (मघवन्) ऐश्वर्यवन् ! (त्वाम्) तुझको लोग (भोजम्) सबका पालक, रक्षक (किम् आहुः) क्यों कहते हैं ? इसीलिये कि तू सबकी रक्षा करता है। मैं (त्वा) तुझको (शिशयं) अति तीक्ष्ण, बलवान् (शृणोमि) सुनता हूं। तू (मा) तुझको भी (शिशयं) तीक्ष्ण, सूक्ष्म-बुद्धियुक्त कर। जिससे (मम) मेरी (धीः) धारणावती बुद्धि (अप्नस्वती) श्रेष्ठ कर्म वाली (अस्तु) हो। हे (इन्द्र) ऐश्वर्यवन् ! (नः) हमें, हे (शक्र) शक्तिशालिन् ! (वसुविदं भगम्) ऐश्वर्यप्रद, सेवनयोग्य ऐश्वर्य को (आ भर) प्राप्त करा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कृष्णा ऋषिः। इन्दो देवता। त्रिष्टुभः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें