अथर्ववेद - काण्ड 20/ सूक्त 89/ मन्त्र 7
आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑। अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं॑ जरि॒त्रे वाज॑रत्नाम् ॥
स्वर सहित पद पाठआ॒रात् । शत्रू॑न् । अप॑ । बा॒ध॒स्व॒ । दू॒रम् । उ॒ग्र: । य: । शम्ब॑: । पु॒रु॒ऽहू॒त॒ । तेन॑ ॥ अ॒स्मै इति॑ । धे॒हि॒ । यव॑ऽमत् । गोऽम॑त् । इ॒न्द्र॒ । कृ॒धि । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽरत्नाम् ॥८९.७॥
स्वर रहित मन्त्र
आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन। अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥
स्वर रहित पद पाठआरात् । शत्रून् । अप । बाधस्व । दूरम् । उग्र: । य: । शम्ब: । पुरुऽहूत । तेन ॥ अस्मै इति । धेहि । यवऽमत् । गोऽमत् । इन्द्र । कृधि । धियम् । जरित्रे । वाजऽरत्नाम् ॥८९.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 89; मन्त्र » 7
विषय - राजा परमेश्वर।
भावार्थ -
हे (इन्द्र) राजन् ! आत्मन् ! (यः) जो तेरा (शम्बः) शान्ति का साधन, तप या शत्रुशमन करने का साधन वज्र, वीर्य है, हे (पुरुहूत) बहुतों से स्तुति किये हुए ! तू (तेन) उसके बल पर (शत्रुम्) शत्रु को (आरात् दूरम्) दूर ही दूर से (अप बाधस्व) पीड़ित कर। (अस्मै) हमें (यवमत्) अन्न और (गोमत्) पशुओं से सम्पन्न ऐश्वर्य (धेहि) प्रदान कर। और (जरित्रे) विद्वान् स्तुतिकर्त्ता पुरुष को (वाजरत्नाम्) वीर्य और ज्ञान से अति रमणीय (धियं) धारणाशक्ति, बुद्धि और क्रियाशक्ति को (कृधि) उत्पन्न कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कृष्णा ऋषिः। इन्दो देवता। त्रिष्टुभः। एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें