अथर्ववेद - काण्ड 3/ सूक्त 10/ मन्त्र 5
सूक्त - अथर्वा
देवता - एकाष्टका
छन्दः - अनुष्टुप्
सूक्तम् - रायस्पोषप्राप्ति सूक्त
वा॑नस्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्। एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
स्वर सहित पद पाठवा॒न॒स्प॒त्या: । ग्रावा॑ण: । घोष॑म् । अ॒क्र॒त॒ । ह॒वि: । कृ॒ण्वन्त॑: । प॒रि॒ऽव॒त्स॒रीण॑म् । एक॑ऽअष्टके । सु॒ऽप्र॒जस॑: । सु॒ऽवीरा॑: । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥१०.५॥
स्वर रहित मन्त्र
वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम्। एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥
स्वर रहित पद पाठवानस्पत्या: । ग्रावाण: । घोषम् । अक्रत । हवि: । कृण्वन्त: । परिऽवत्सरीणम् । एकऽअष्टके । सुऽप्रजस: । सुऽवीरा: । वयम् । स्याम । पतय: । रयीणाम् ॥१०.५॥
अथर्ववेद - काण्ड » 3; सूक्त » 10; मन्त्र » 5
विषय - अष्टका रूप से नववधू के कर्तव्य ।
भावार्थ -
गृहपत्नी को गृह के कार्यों का उपदेश करते हैं—(वानस्पत्याः) वनस्पति या काठ के बने हुए (ग्रावाणः) कूटने के साधन ऊखल मूसल, (हविः) यज्ञ के योग्य सामग्री धान्य आदि को (कृण्वन्तः) तैयार करते हुए (परिवत्सरीणम्) वर्ष भर (घोषम्) उत्तम शब्द (अक्रत) करते रहें । हे (एकाष्टके) एकमात्र गृह की आठों प्रहर सुध लेने हारी गृहिणी ! तेरे कारण हम (सुवीराः) उत्तम बलसम्पन्न, वीर्यवान् पुत्रों से युक्त (सुप्रजसः) और उत्तम सन्तानों से युक्त (रयीणां) और पशु एवं धन समृद्धियों के (पतयः) स्वामी (स्थान) हों । अथवा (वानस्पत्याः) किरणों के स्वामी सूर्य के व्रत पालक तेजस्वी (ग्रावाणः) उपदेष्टा जन ज्ञानोपदेश करते हुए वर्ष भर (घोषम् अक्रत) वेदोपदेश करें ।
टिप्पणी -
(तृ०) ‘एकाष्टकायै हविषा विधेम’ इति पैप्प० सं०। ‘सुप्रजासः’ इति क्वचित्पाठः। (प्र०) ‘उलूखलायावा’ (द्वि०) ‘वत्सरीणाम्’ (तृ०) ‘सुप्रजा वीरवन्तः’ इति हि० गृ० सू० । (प्र०) ‘औलूखलाः सम्प्रवदन्ति ग्रावाणः’ (च०) न्योग जीवेम वलिहतो ‘वयं ते’ इति मै० ब्रा०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। अष्टका देवताः । ४, ५, ६, १२ त्रिष्टुभः । ७ अवसाना अष्टपदा विराड् गर्भा जगती । १, ३, ८-११, १३ अनुष्टुभः। त्रयोदशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें