अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 6
शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्। शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥
स्वर सहित पद पाठशु॒नम् । वा॒हा: । शु॒नम् । नर॑: । शु॒नम् । कृ॒ष॒तु॒ । लाङ्ग॑लम् । शु॒नम् । व॒र॒त्रा: । ब॒ध्य॒न्ता॒म् । शु॒नम् । अष्ट्रा॑म् । उत् । इ॒ङ्ग॒य॒ ॥१७.६॥
स्वर रहित मन्त्र
शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम्। शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥
स्वर रहित पद पाठशुनम् । वाहा: । शुनम् । नर: । शुनम् । कृषतु । लाङ्गलम् । शुनम् । वरत्रा: । बध्यन्ताम् । शुनम् । अष्ट्राम् । उत् । इङ्गय ॥१७.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 6
विषय - कृषि और अध्यात्म योग का उपदेश ।
भावार्थ -
(वाहाः) वाहन बैल और घोड़े, (शुनं) सुखपूर्वक हल को खैंचें, (नरः) नेता, हांकने वाले किसान लोग (सुनं) सुखपूर्वक हल चलावें और (लाङ्गलम्) हल भी (शुनं कृषतु) सुख पूर्वक उत्तम रूप से खेत को खोदे । (वरत्राः) रस्सियां भी (शुनं) सुखपूर्वक, मज़बूती से (बध्यन्ताम्) बांधी जाय और (शुनं) खूब सुख से (अष्ट्राम्) अष्ट्रा=चाबुक को (उद् इङ्गय) ऊपर उठा २ कर चलाओ ।
अध्यात्म पक्ष में—(वाहाः) इन्द्रियगण-(नरः) प्राणगण (लाङ्गलं) आत्मा या मुख्य प्राण (वरत्राः) सब से श्रेष्ठ वरण करने योग्य आत्मा के स्वरूप को त्राण करने हारी बुद्धियां या मनोवृत्तियां, (अष्ट्रा) देह में व्यापक चिति शक्ति, ये सब (शुनं) सुख परमानन्द को उत्पन्न करें ।
टिप्पणी -
(प्र०) ‘शुनं नाराः’ तै० आ०। (च०) ‘शुनमुष्ट्राम्’ इति क्वचित्। ‘वृत्रमायच्छ शुनमष्ट्रामुदितयः। शुनं तु तप्यतां फालः शुनं वहतु लाङ्गलम्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः सीता देवता । १ आर्षी गायत्री, २, ५, ९ त्रिष्टुभः । ३ पथ्या-पंक्तिः । ७ विराट् पुरोष्णिक् । ८, निचृत् । ३, ४, ६ अनुष्टुभः । नवर्चं सूक्तम् ॥
इस भाष्य को एडिट करें