अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 3
लाङ्ग॑लं पवी॒रव॑त्सु॒शीमं॑ सोम॒सत्स॑रु। उदिद्व॑पतु॒ गामविं॑ प्र॒स्थाव॑द्रथ॒वाह॑नं॒ पीब॑रीं च प्रफ॒र्व्य॑म् ॥
स्वर सहित पद पाठलाङ्ग॑लम् । प॒वी॒रऽव॑त् । सु॒ऽशीम॑म् । सो॒म॒सत्ऽस॑रु । उत् । इत् । व॒प॒तु॒ । गाम् । अवि॑म् । प्र॒स्थाऽव॑त् । र॒थ॒ऽवाह॑नम् । पीब॑रीम् । च॒ । प्र॒ऽफ॒र्व्य᳡म् ॥१७.३॥
स्वर रहित मन्त्र
लाङ्गलं पवीरवत्सुशीमं सोमसत्सरु। उदिद्वपतु गामविं प्रस्थावद्रथवाहनं पीबरीं च प्रफर्व्यम् ॥
स्वर रहित पद पाठलाङ्गलम् । पवीरऽवत् । सुऽशीमम् । सोमसत्ऽसरु । उत् । इत् । वपतु । गाम् । अविम् । प्रस्थाऽवत् । रथऽवाहनम् । पीबरीम् । च । प्रऽफर्व्यम् ॥१७.३॥
अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 3
विषय - कृषि और अध्यात्म योग का उपदेश ।
भावार्थ -
कृषि से कितने पदार्थ उत्पन्न होते हैं इसका उपदेश करते हैं । (पवीरवत्) सीता या फाली से युक्त या समृद्धि से युक्त (लाङ्गलम्) हल, (सुशीमम्) उत्तम सुख का उत्पादक और (सोमसत-सरु) सोम-बीज रूप अन्न के स्थापन करने के लिये जो हल चलाया जाता है वह अर्थात् कृषि ही (गाम्) गाओं को, (अविम्) भेड़ों को और (प्रस्थावद्) दूर देश में प्रस्थान करने में समर्थ (रथ-वाहनम्) रथों, और बैलों और घोड़ों को और (पीवरीम् च) हृष्ट पुष्ट शरीर वाली (प्रफर्व्यम्) स्त्रियों को भी (उद वपतु इत्) उन्नत किया करता है ।
‘सोमसत्-त्सरु’ इति सायणसम्मतः पाठः। आर्षपदपाठस्तु ‘सोम-सत्-सरु’। याजुषः पाठः ‘सोमपित्सरु’। पदपाठस्तु ‘सोमपि- त्सरु’। उभयत्र उव्वट सायण महीधरैर्व्याकृतिबलाद् व्याचक्षाणैः यद्वेति सदेहा-स्पदीकृतम् । शतपथे ‘सोमपित्सरु’ इत्यन्नं वै सोमः । श० ७। २। २। ११॥
आत्मपक्ष में ‘पवी’ चेतन या ध्यानावृत्ति से युक्त जो लाङ्गल=हल= प्राण है वही सुख का उत्पादक और ‘सोमसत्’ ब्रह्मास्वाद रस के आश्रय-स्थान ब्रह्मरन्ध्र तक जाने वाला है । वही (गाम्) ज्ञानेन्द्रिय और (अविं) आत्मा को (प्रस्थावद्) गति करने हारे, विनाशी, (रथवाहनं) इन्द्रियों सहित शरीर को (पीबरीं) हृष्ट पुष्ट (प्रफर्व्यम्) चेतना शक्ति को भी (उद्वपति) उत्कृष्ट बनाता और उन्नत करता है ।
टिप्पणी -
(प्र०) ‘पवीवरत् लाङ्गलं’, ‘सुवेशं सोमपित्सलम्’ इति पैप्प० सं०। ‘पवीरवं’ इति पैप्प० सं०। ‘सुशेवं सोमपित्सरु’ इति यजु०। ‘ददत्कृषते’ इति पैप्प० सं०। ‘सुमतित्सरु’ इति तै० सं०। (वृ०) ‘तदुद्वपति’ इति यजु०। ‘तद्वित्कृषति, प्रफर्व्यो’ इति तै० सं०।
लाङ्गलं पवीरत्रत् सुशेवं सोमपित्सरु । तदुद्वपतिगामविं प्रकर्व्ये च पीवरीं, ‘प्रस्थावद्रथवाहणम्’ इति पाठभेदः, यजु०। ‘सोमसत्सरु’ इति सम्मतः पाठः ।
ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः सीता देवता । १ आर्षी गायत्री, २, ५, ९ त्रिष्टुभः । ३ पथ्या-पंक्तिः । ७ विराट् पुरोष्णिक् । ८, निचृत् । ३, ४, ६ अनुष्टुभः । नवर्चं सूक्तम् ॥
इस भाष्य को एडिट करें