अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 10
अ॒मुत्रै॑न॒मा ग॑च्छताद्दृ॒ढा न॒द्धा परि॑ष्कृता। यस्या॑स्ते विचृ॒ताम॒स्यङ्ग॑मङ्गं॒ परु॑ष्परुः ॥
स्वर सहित पद पाठअ॒मुत्र॑ । ए॒न॒म् । आ । ग॒च्छ॒ता॒त् । दृ॒ढा । न॒ध्दा । परि॑ष्कृता । यस्या॑: । ते॒ । वि॒ऽचृ॒ताम॑सि । अङ्ग॑म्ऽअङ्गम् । परु॑:ऽपरु: ॥३.१०॥
स्वर रहित मन्त्र
अमुत्रैनमा गच्छताद्दृढा नद्धा परिष्कृता। यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥
स्वर रहित पद पाठअमुत्र । एनम् । आ । गच्छतात् । दृढा । नध्दा । परिष्कृता । यस्या: । ते । विऽचृतामसि । अङ्गम्ऽअङ्गम् । परु:ऽपरु: ॥३.१०॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 10
विषय - शाला, महाभवन का निर्माण और प्रतिष्ठा।
भावार्थ -
हे शाले ! (यस्याः) जिस तेरे चारों और लगे बन्धन के (अङ्गम् अङ्गम्) अंग अंग और (परुः परुः) पोरु पोरु तक को अब हम (वि चृतामसि) विशेष रूप से जुदा कर रहे हैं (अमुत्र) भविष्य काल में तू वही (दृढ़ा) खूब मजबूत (नद्धा) सुबद्ध (परिष्कृता) सुन्दर, सुसज्जित होकर (एनम्) इस स्वामी को (आगच्छतात्) प्राप्त हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। शाला देवता। १, ५ , ८, १४, १६, १८, २०, २२, २४ अनुष्टुभः। ६ पथ्यापंक्तिः। ७ परा उष्णिक्। १५ त्र्यवसाना पञ्चपदातिशक्वरी। १७ प्रस्तारपंक्तिः। २१ आस्तारपंक्तिः। २५, ३१ त्रिपादौ प्रजापत्ये बृहत्यौ। २६ साम्नी त्रिष्टुप्। २७, २८, २९ प्रतिष्ठा नाम गायत्र्यः। २५, ३१ एकावसानाः एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें