अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 14
अ॒ग्निम॒न्तश्छा॑दयसि॒ पुरु॑षान्प॒शुभिः॑ स॒ह। विजा॑वति॒ प्रजा॑वति॒ वि ते॒ पाशां॑श्चृतामसि ॥
स्वर सहित पद पाठअ॒ग्निम् । अ॒न्त: । छा॒द॒य॒सि॒ । पुरु॑षान् । प॒शुऽभि॑: । स॒ह । विजा॑ऽवति । प्रजा॑ऽवति । वि । ते॒ । पाशा॑न् । चृ॒ता॒म॒सि॒ ॥३.१४॥
स्वर रहित मन्त्र
अग्निमन्तश्छादयसि पुरुषान्पशुभिः सह। विजावति प्रजावति वि ते पाशांश्चृतामसि ॥
स्वर रहित पद पाठअग्निम् । अन्त: । छादयसि । पुरुषान् । पशुऽभि: । सह । विजाऽवति । प्रजाऽवति । वि । ते । पाशान् । चृतामसि ॥३.१४॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 14
विषय - शाला, महाभवन का निर्माण और प्रतिष्ठा।
भावार्थ -
हे शाले ! तू (पशुभिः सहः) पशुओं सहित (पुरुषान्) पुरुषों को और (अग्निंम्) यज्ञाग्नि, गार्हपत्य और आहवनीयाग्निनि इन अग्नियों को (अन्तः छादयसि) अपने भीतर विश्राम देती है। हे (विजावति प्रजावति) विविध प्राणियों के उत्पादक और प्रजा सम्पन्न शाले (ते पाशान् दि चृतामसि) तेरे पाशों के बन्धनों को खोलें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। शाला देवता। १, ५ , ८, १४, १६, १८, २०, २२, २४ अनुष्टुभः। ६ पथ्यापंक्तिः। ७ परा उष्णिक्। १५ त्र्यवसाना पञ्चपदातिशक्वरी। १७ प्रस्तारपंक्तिः। २१ आस्तारपंक्तिः। २५, ३१ त्रिपादौ प्रजापत्ये बृहत्यौ। २६ साम्नी त्रिष्टुप्। २७, २८, २९ प्रतिष्ठा नाम गायत्र्यः। २५, ३१ एकावसानाः एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें