अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 2
यत्ते॑ न॒द्धं वि॑श्ववारे॒ पाशो॑ ग्र॒न्थिश्च॒ यः कृ॒तः। बृह॒स्पति॑रिवा॒हं ब॒लं वा॒चा वि स्रं॑सयामि॒ तत् ॥
स्वर सहित पद पाठयत् । ते॒ । न॒ध्दम् । वि॒श्व॒ऽवा॒रे॒ । पाशे॑: । ग्र॒न्थि: । च॒ । य: । कृ॒त: । बृह॒स्पति॑:ऽइव । अ॒हम् । ब॒लम् । वा॒चा । वि । स्रं॒स॒या॒मि॒ । तत् ॥३.२॥
स्वर रहित मन्त्र
यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः। बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत् ॥
स्वर रहित पद पाठयत् । ते । नध्दम् । विश्वऽवारे । पाशे: । ग्रन्थि: । च । य: । कृत: । बृहस्पति:ऽइव । अहम् । बलम् । वाचा । वि । स्रंसयामि । तत् ॥३.२॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 2
विषय - शाला, महाभवन का निर्माण और प्रतिष्ठा।
भावार्थ -
हे (विश्ववारे) समस्त वरणीय उत्तम पदार्थों से सम्पन शाले ! (यत्) जो (ते) तेरे (नद्धं) बंधा बन्धन और (यः) जो (पाशः ग्रन्थिः च) पाश और गांठ बनाई गई है (बृहस्पतिः) बृहहरति, वेद का विद्वान् (इव) जिस प्रकार (वाचा) अपनी उपदेशवाणी से (बलम्) आसुर कर्मों के बल को खोलता या ढीला कर देता है उसी प्रकार (अहम्) मैं (वाचा) वेदमन्त्र या अपनी आज्ञा द्वारा (बलम्) शाला के आवरण को (वि स्रंसयामि) पृथक् खोल दूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। शाला देवता। १, ५ , ८, १४, १६, १८, २०, २२, २४ अनुष्टुभः। ६ पथ्यापंक्तिः। ७ परा उष्णिक्। १५ त्र्यवसाना पञ्चपदातिशक्वरी। १७ प्रस्तारपंक्तिः। २१ आस्तारपंक्तिः। २५, ३१ त्रिपादौ प्रजापत्ये बृहत्यौ। २६ साम्नी त्रिष्टुप्। २७, २८, २९ प्रतिष्ठा नाम गायत्र्यः। २५, ३१ एकावसानाः एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें