अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 5
सं॑दं॒शानां॑ पल॒दानां॒ परि॑ष्वञ्जल्यस्य च। इ॒दं मान॑स्य॒ पत्न्या॑ न॒द्धानि॒ वि चृ॑तामसि ॥
स्वर सहित पद पाठस॒म्ऽदं॒शाना॑म् । प॒ल॒दाना॑म् । परि॑ऽस्वञ्जल्यस्य । च॒ । इ॒दम् । मान॑स्य । पत्न्या॑: । न॒ध्दानि॑ । वि । चृ॒ता॒म॒सि॒ ॥३.५॥
स्वर रहित मन्त्र
संदंशानां पलदानां परिष्वञ्जल्यस्य च। इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥
स्वर रहित पद पाठसम्ऽदंशानाम् । पलदानाम् । परिऽस्वञ्जल्यस्य । च । इदम् । मानस्य । पत्न्या: । नध्दानि । वि । चृतामसि ॥३.५॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 5
विषय - शाला, महाभवन का निर्माण और प्रतिष्ठा।
भावार्थ -
(मानस्य) माप का (पत्न्याः) पालन करने वाली अर्थात् ठीक प्रकार से मापी हुई शाला में लगी (संदंशानाम्) कैंची के आकार से जुड़ी लकड़ियों के और (पलदानां) घास फूस के (परिष्वञ्जल्यस्य च) चारों ओर सटे हुए (नद्धानि) बंधनों को (इदम्) इस प्रकार से (वि चृतामसि) खोल दें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। शाला देवता। १, ५ , ८, १४, १६, १८, २०, २२, २४ अनुष्टुभः। ६ पथ्यापंक्तिः। ७ परा उष्णिक्। १५ त्र्यवसाना पञ्चपदातिशक्वरी। १७ प्रस्तारपंक्तिः। २१ आस्तारपंक्तिः। २५, ३१ त्रिपादौ प्रजापत्ये बृहत्यौ। २६ साम्नी त्रिष्टुप्। २७, २८, २९ प्रतिष्ठा नाम गायत्र्यः। २५, ३१ एकावसानाः एकत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें