Loading...
ऋग्वेद मण्डल - 10 के सूक्त 112 के मन्त्र
1 2 3 4 5 6 7 8 9 10
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 112/ मन्त्र 9
    ऋषिः - नभःप्रभेदनो वैरूपः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नाम् । न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥

    स्वर सहित पद पाठ

    नि । सु । सी॒द॒ । ग॒ण॒ऽप॒ते॒ । ग॒णेषु॑ । त्वाम् । आ॒हुः॒ । विप्र॑ऽतमम् । क॒वी॒नाम् । न । ऋ॒ते । त्वत् । क्रि॒य॒ते॒ । किम् । च॒न । आ॒रे । म॒हाम् । अ॒र्कम् । म॒घ॒ऽव॒न् । चि॒त्रम् । अ॒र्च॒ ॥


    स्वर रहित मन्त्र

    नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् । न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च ॥

    स्वर रहित पद पाठ

    नि । सु । सीद । गणऽपते । गणेषु । त्वाम् । आहुः । विप्रऽतमम् । कवीनाम् । न । ऋते । त्वत् । क्रियते । किम् । चन । आरे । महाम् । अर्कम् । मघऽवन् । चित्रम् । अर्च ॥ १०.११२.९

    ऋग्वेद - मण्डल » 10; सूक्त » 112; मन्त्र » 9
    अष्टक » 8; अध्याय » 6; वर्ग » 13; मन्त्र » 4
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (गणपते) हे स्तोता, प्रार्थी, उपासक, जनगणों के पालक ! (गणेषु) गणों के मध्य (सु निसीद) सुष्ठु निविष्ट हो-नितरां प्रविष्ट हो (कवीनाम्) मेधावियों के मध्य में (विप्रतमम्) अत्यन्त मेधावी (त्वाम्) तुझे (आहुः) कहते हैं (त्वत्-ऋते) तेरे बिना (आरे) दूर या निकट में (किञ्चन) कुछ भी कर्म (न क्रियते) नहीं किया जाता है, (मघवन्) हे अध्यात्मधनवन् ! तेरे लिये (महाम्) महान् (चित्रम्) चायनीय-प्रशंसनीय (अर्कम्) अर्चनीय मन्त्र (अर्च) समर्पित करता हूँ ॥९॥

    भावार्थ

    स्तोता प्रार्थी और उपासक जनों का पालक परमात्मा है, वह उनके अन्दर साक्षात् होता है, समस्त मेधावी विद्वानों को मेधा देनेवाला है, उसके बिना दूर या निकट कोई कर्म नहीं होता, वह कर्माध्यक्ष है, उसके लिये महान् प्रशस्त विचार समर्पित करना चाहिये ॥९॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (गणपते) हे उपासक प्रार्थि स्तोतॄणां गणानां पालक ! (गणेषु) गणानां मध्ये (सु नि-सीद) सुष्ठु निविशस्व (कवीनां त्वां विप्रतमम्-आहुः) कविषु मेधाविषु खल्वतिशयेन मेधाविनं त्वां कथयन्ति (त्वत्-ऋते-किञ्चन-आरे न क्रियते) त्वया विना निकटे किंवा दूरे किमपि कर्म न क्रियते (मघवन्) ऐश्वर्यवन् ! (महाम्-अर्कम्-चित्रम्-अर्च) तुभ्यं महान्तमर्चनीयं मन्त्रं चित्रं चायनीयमर्चयामि समर्पयामि ‘पुरुषव्यत्ययेन मध्यम उत्तमस्थाने ॥९॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    O lord of the people, stay and abide with the people, they celebrate you as the highest incomparable of the poets of the world of existence. Nothing happens, nothing is done without you far or near. O lord of glory, I offer you the highest and most wonderful tribute and homage and adoration.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    स्तोता, प्रार्थी व उपासक लोकांचा पालक परमात्मा आहे. तो त्यांच्यामध्ये साक्षात होतो. संपूर्ण विद्वानांना मेधा देणारा आहे. त्याला दूर किंवा जवळ असे दुसरे कोणतेही कर्म नसते. तो कर्माध्यक्ष आहे. त्याला महान प्रशंसनीय विचार समर्पित केले पाहिजेत. ॥९॥

    इस भाष्य को एडिट करें
    Top