Loading...
ऋग्वेद मण्डल - 10 के सूक्त 68 के मन्त्र
1 2 3 4 5 6 7 8 9 10 11 12
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 68/ मन्त्र 6
    ऋषिः - अयास्यः देवता - बृहस्पतिः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः । द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ॥

    स्वर सहित पद पाठ

    य॒दा । व॒लस्य॑ । पीय॑तः । जसु॑म् । भेत् । बृह॒स्पतिः॑ । अ॒ग्नि॒तपः॑ऽभिः । अ॒र्कैः । द॒त्ऽभिः । न । जि॒ह्वा । परि॑ऽविष्टम् । आद॑त् । आ॒विः । नि॒धीन् । अ॒कृ॒णो॒त् । उ॒स्रिया॑णाम् ॥


    स्वर रहित मन्त्र

    यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः । दद्भिर्न जिह्वा परिविष्टमाददाविर्निधीँरकृणोदुस्रियाणाम् ॥

    स्वर रहित पद पाठ

    यदा । वलस्य । पीयतः । जसुम् । भेत् । बृहस्पतिः । अग्नितपःऽभिः । अर्कैः । दत्ऽभिः । न । जिह्वा । परिऽविष्टम् । आदत् । आविः । निधीन् । अकृणोत् । उस्रियाणाम् ॥ १०.६८.६

    ऋग्वेद - मण्डल » 10; सूक्त » 68; मन्त्र » 6
    अष्टक » 8; अध्याय » 2; वर्ग » 17; मन्त्र » 6
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (बृहस्पतिः) महान् ज्ञान का पालक परमात्मा (यदा पीयतः-वलस्य-जसुम्) जब हिंसक आवरक अज्ञान के प्रयत्न-प्रभाव को (अग्नितपोभिः-अर्कैः) अग्नितापों के समान वेदमन्त्रों से (भेत्) छिन्न-भिन्न करता है, तब (दद्भिः परिविष्टं जिह्वा-आदत्) दाँतों से परिपिष्ट-चबाये हुए अन्न को जैसे जिह्वा भक्षण करती है, पुनः (उस्रियाणां निधीन्) प्रकट होती हुई वाणियों की निधियों-विद्याविषयों को (आविः-कृणोति) शिष्यों में आविष्कृत करता है ॥६॥

    भावार्थ

    परमात्मा अज्ञान के आवरक बल को नष्ट करने के हेतु वेदमन्त्रों से ज्ञान को फैलाता है, जिन मन्त्रों में ज्ञान के कोष निहित हैं ॥६॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (बृहस्पतिः) महतो ज्ञानस्य पालकः परमात्मा (यदा पीयतः-वलस्य जसुम्) यदा हिंसतः-आवरकाज्ञानस्य प्रयत्नं प्रभावम् (अग्नितपोभिः-अर्कैः) अग्नितापैरिव मन्त्रैः (भेत्) भिनत्ति, तदा (दद्भिः परिविष्टं जिह्वा-आदत्) दन्तैः “दन्तस्य ददादेशः” परिपिष्टमन्नम् ‘पकारस्य वकारश्छान्दसः’ यथा जिह्वा भक्षयति, पुनः (उस्रियाणां निधीन्-आविः-कृणोत्) उस्रवन्तीनां वाचां निधीन् विद्याविषयानाविष्करोति शिष्येषु ॥६॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    When Brhaspati with the flames of fire and rays of the light of his creative will breaks through the darkness of nescience covering the primeval potential existence and takes it over as the tongue takes over the food crushed by teeth, then he opens up and reveals the vast reservoir of his energies of the dynamics of creative nature.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    अज्ञानाचे आवरण नष्ट करण्यासाठी ज्या मंत्रामध्ये ज्ञानाचे कोष निहित आहेत, परमात्मा त्या वेदमंत्रांचे ज्ञान प्रसृत करतो. ॥६॥

    इस भाष्य को एडिट करें
    Top