Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 3
    ऋषिः - प्रजापतिर्ऋषिः देवता - सविता देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    1

    यु॒क्त्वाय॑ सवि॒ता दे॒वान्त्स्व॑र्य॒तो धि॒या दिव॑म्। बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्रसु॑वाति॒ तान्॥३॥

    स्वर सहित पद पाठ

    यु॒क्त्वाय॑। स॒वि॒ता। दे॒वान्। स्वः॑। य॒तः। धि॒या। दिव॑म्। बृ॒हत्। ज्योतिः॑। क॒रि॒ष्य॒तः। स॒वि॒ता। प्र। सु॒वा॒ति॒। तान् ॥३ ॥


    स्वर रहित मन्त्र

    युक्त्वाय सविता देवान्त्स्वर्यतो धिया दिवम् । बृहज्ज्योतिः करिष्यतः सविता प्र सुवाति तान् ॥


    स्वर रहित पद पाठ

    युक्त्वाय। सविता। देवान्। स्वः। यतः। धिया। दिवम्। बृहत्। ज्योतिः। करिष्यतः। सविता। प्र। सुवाति। तान्॥३॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 3
    Acknowledgment

    Translation -
    The inspirer God urges forth the enlightened ones, who persistently strive to achieve heaven and the great light with their thoughts and actions. (1)

    इस भाष्य को एडिट करें
    Top