Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 11/ मन्त्र 13
    ऋषिः - कुश्रिर्ऋषिः देवता - वाजी देवता छन्दः - गायत्री स्वरः - षड्जः
    4

    यु॒ञ्जाथा॒ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू। अ॒ग्निं भर॑न्तमस्म॒युम्॥१३॥

    स्वर सहित पद पाठ

    यु॒ञ्जाथा॑म्। रास॑भम्। यु॒वम्। अ॒स्मिन्। यामे॑। वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू। अ॒ग्निम्। भर॑न्तम्। अ॒स्म॒युमित्य॑स्म॒ऽयुम् ॥१३ ॥


    स्वर रहित मन्त्र

    युञ्जाथाँ रासभँयुवमस्मिन्यामे वृषण्वसू । अग्निम्भरन्तमस्मयुम् ॥


    स्वर रहित पद पाठ

    युञ्जाथाम्। रासभम्। युवम्। अस्मिन्। यामे। वृषण्वसू इति वृषण्ऽवसू। अग्निम्। भरन्तम्। अस्मयुमित्यस्मऽयुम्॥१३॥

    यजुर्वेद - अध्याय » 11; मन्त्र » 13
    Acknowledgment

    Translation -
    In this course of sacrifice, may both of you, showerers of wealth, harness the quick moving fire, who fulfils us and favours us. (1)

    इस भाष्य को एडिट करें
    Top