Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 82
    ऋषिः - भिषगृषिः देवता - ओषधयो देवताः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    1

    उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते। धन॑ꣳ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष॥८२॥

    स्वर सहित पद पाठ

    उत्। शुष्माः॑। ओष॑धीनाम्। गावः॑। गो॒ष्ठादि॑व। गो॒स्थादि॒वेति॑ गो॒स्थात्ऽइ॑व। ई॒र॒ते॒। धन॑म्। स॒नि॒ष्यन्ती॑नाम्। आ॒त्मान॑म्। तव॑। पू॒रु॒ष॒। पु॒रु॒षेति॑ पुरुष ॥८२ ॥


    स्वर रहित मन्त्र

    उच्छुष्मा ओषधीनाङ्गावो गोष्ठादिवेरते । धनँ सनिष्यन्तीनामात्मानन्तव पूरुष ॥


    स्वर रहित पद पाठ

    उत्। शुष्माः। ओषधीनाम्। गावः। गोष्ठादिव। गोस्थादिवेति गोस्थात्ऽइव। ईरते। धनम्। सनिष्यन्तीनाम्। आत्मानम्। तव। पूरुष। पुरुषेति पुरुष॥८२॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 82
    Acknowledgment

    Translation -
    O Lord, healing powers of these herbs come out like cows from a cow-stall. By your blessings they are bestowers of wealth and a healthy body. (1)

    इस भाष्य को एडिट करें
    Top