Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 36
    ऋषिः - देवा ऋषयः देवता - रसविद्विद्वान् देवता छन्दः - आर्ष्युनुष्टुप् स्वरः - गान्धारः
    1

    पयः॑ पृथि॒व्यां पय॒ऽओष॑धीषु॒ पयो॑ दि॒व्यन्तरि॑क्षे॒ पयो॑ धाः। पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य॑म्॥३६॥

    स्वर सहित पद पाठ

    पयः॑। पृ॒थि॒व्याम्। पयः॑। ओष॑धीषु। पयः॑। दि॒वि। अ॒न्तरि॑क्षे। पयः॑। धाः॒। पय॑स्वतीः। प्र॒दिश॒ इति॑ प्र॒ऽदिशः॑। स॒न्तु॒। मह्य॑म् ॥३६ ॥


    स्वर रहित मन्त्र

    पयः पृथिव्याम्पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥


    स्वर रहित पद पाठ

    पयः। पृथिव्याम्। पयः। ओषधीषु। पयः। दिवि। अन्तरिक्षे। पयः। धाः। पयस्वतीः। प्रदिश इति प्रऽदिशः। सन्तु। मह्यम्॥३६॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 36
    Acknowledgment

    Translation -
    О adorable Lord, for me provide milk on the earth, milk in the herbs, milk in the sky and milk in the midspace. May all the regions be full of milk for me. (1)

    इस भाष्य को एडिट करें
    Top