यजुर्वेद - अध्याय 21/ मन्त्र 3
ऋषिः - वामदेव ऋषिः
देवता - अग्निवरुणौ देवते
छन्दः - स्वराट् पङ्क्तिः
स्वरः - पञ्चमः
2
त्वं नो॑ऽअग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडो॒ऽअव॑ यासिसीष्ठाः। यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषा॑सि॒ प्र मु॑मुग्ध्य॒स्मत्॥३॥
स्वर सहित पद पाठत्वम्। नः॒। अ॒ग्ने॒। वरु॑णस्य। वि॒द्वान्। दे॒वस्य॑। हेडः॑। अव॑। या॒सि॒सी॒ष्ठाः॒। यजि॑ष्ठः। वह्नि॑तम इति वह्नि॑ऽतमः। शोशु॑चानः। विश्वा॑। द्वेषा॑सि। प्र। मु॒मु॒ग्धि॒। अ॒स्मत्॥३ ॥
स्वर रहित मन्त्र
त्वन्नोऽअग्ने वरुणस्य विद्वान्देवस्य हेडोऽअवयासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत् ॥
स्वर रहित पद पाठ
त्वम्। नः। अग्ने। वरुणस्य। विद्वान्। देवस्य। हेडः। अव। यासिसीष्ठाः। यजिष्ठः। वह्नितम इति वह्निऽतमः। शोशुचानः। विश्वा। द्वेषासि। प्र। मुमुग्धि। अस्मत्॥३॥
Translation -
O all-wise fire divine, avert from us the wrath of cosmic waters. You are the best invoker, and the most diligent bearer of oblations, the most resplendent; may you liberate us from all animosities. (1)
Notes -
Agne,हे पूजनीय, O adorable Lord. Also, O fire divine; Or, O leader of people. Heḍaḥ, क्रोधं, anger; wrath. Avayāsisīṣṭhāḥ,अवगमय निवर्तय ,put away; remove. Vidvän, one who knows everything in its right perspective. Yajişthaḥ, most worshipped; greatest performer of sacri fices; most bounteous donor. Vahnitamaḥ, best of the carriers, i. e. bringer of joys. Sośucānah, देदीप्यमानः, शोधयन् वा, radiant; or purifier. Dveṣāmsi, दौर्भाग्यानि, misfortunes; or, enmities. Pra mumugdhi, प्रमुञ्च, दूरीकुरु, remove far away.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal