यजुर्वेद - अध्याय 21/ मन्त्र 43
ऋषिः - स्वस्त्यात्रेय ऋषिः
देवता - होत्रादयो देवताः
छन्दः - आद्यस्य याजुषी पङ्क्तिः, कृति
स्वरः - पञ्चमः, षड्जः
2
होता॑ यक्षद॒श्विनौ॒ छाग॑स्य ह॒विष॒ऽआत्ता॑म॒द्य म॑ध्य॒तो मेद॒ऽउद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौरु॑षेय्या गृ॒भो घस्तां॑ नू॒नं घा॒सेऽअ॑ज्राणां॒ यव॑सप्रथमाना सु॒मत्क्ष॑राणा शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒तऽउ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑तऽए॒वाश्विना॑ जु॒षेता॑ ह॒विर्होत॒र्यज॑॥४३॥
स्वर सहित पद पाठहो॒ता। य॒क्ष॒त्। अ॒श्विनौ॑। छाग॑स्य। ह॒विषः॑। आत्ता॑म्। अ॒द्य। म॒ध्य॒तः। मेदः॑। उद्भृ॑त॒मित्युत्ऽभृ॑तम्। पु॒रा। द्वेषो॑भ्य॒ इति॒ द्वेषः॑ऽभ्यः। पु॒रा। पौरु॑षेय्याः। गृ॒भः। घस्ता॑म्। नू॒नम्। घा॒सेऽअ॑ज्राणा॒मिति॑ घा॒सेऽअ॑ज्राणाम्। यव॑सप्रथमाना॒मिति॒ यव॑सऽप्रथमानाम्। सु॒मत्क्ष॑राणा॒मिति॑ सु॒मत्ऽक्ष॑राणाम्। श॒त॒रु॒द्रिया॑णा॒मिति॑ शतऽरु॒द्रिया॑णाम्। अ॒ग्नि॒ष्वा॒त्ताना॑म्। अ॒ग्नि॒स्वा॒त्ताना॒मित्य॑ग्निऽस्वा॒त्ताना॑म्। पीवो॑पवसनाना॒मिति॒ पीवः॑ऽउपवसनानाम्। पा॒र्श्व॒तः श्रो॒णि॒तः। शि॒ता॒म॒तः। उ॒त्सा॒द॒त इत्यु॑त्ऽसाद॒तः। अङ्गा॑दङ्गा॒दित्यङ्गा॑त्ऽअङ्गात्। अव॑त्तानाम्। कर॑तः। एव। अ॒श्विना॑। जु॒षेता॑म्। ह॒विः। होतः॑। यज॑ ॥४३ ॥
स्वर रहित मन्त्र
होता यक्षदश्विनौ च्छागस्य हविषऽआत्तामद्य मध्यतो मेदऽउद्भृतम्पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घस्तान्नूनङ्घासेअज्राणाँयवसप्रथमानाँ सुमत्क्षराणाँ शतरुद्रियाणामग्निष्वात्तानाम्पीवोपवसानाम्पार्श्वतः श्रोणितः शितामतऽउत्सादतोङ्गाद्ङ्गादवत्तानाम्करत एवाश्विना जुषेताँ हविर्हातर्यज ॥
स्वर रहित पद पाठ
होता। यक्षत्। अश्विनौ। छागस्य। हविषः। आत्ताम्। अद्य। मध्यतः। मेदः। उद्भृतमित्युत्ऽभृतम्। पुरा। द्वेषोभ्य इति द्वेषःऽभ्यः। पुरा। पौरुषेय्याः। गृभः। घस्ताम्। नूनम्। घासेऽअज्राणामिति घासेऽअज्राणाम्। यवसप्रथमानामिति यवसऽप्रथमानाम्। सुमत्क्षराणामिति सुमत्ऽक्षराणाम्। शतरुद्रियाणामिति शतऽरुद्रियाणाम्। अग्निष्वात्तानाम्। अग्निस्वात्तानामित्यग्निऽस्वात्तानाम्। पीवोपवसनानामिति पीवःऽउपवसनानाम्। पार्श्वतः श्रोणितः। शितामतः। उत्सादत इत्युत्ऽसादतः। अङ्गादङ्गादित्यङ्गात्ऽअङ्गात्। अवत्तानाम्। करतः। एव। अश्विना। जुषेताम्। हविः। होतः। यज॥४३॥
Translation -
Let the priest offer oblations to the twin healers. May both of them enjoy today the sacred food prepared with the milk and butter taken from goats, before the malicious people come and before the hordes of snatching men arrive. May both of them eat the delicious foods in which the barley is the first and the foremost, so tasty that these slip down the gullet of their own, worthy of hundreds of praises, well-cooked in the fire, covered with a thick layer (of melted butter), taken from the side, from the middle and from the shoulders and from the deepest parts as well. Thus with the portions, taken from each and every part, may these twin healers make their repast and enjoy the sacrificial food. O priest, offer oblations. (1)
Notes -
Medaḥ, marrow. Also, fat in the form of milk and butter. Purã dveṣobhyaḥ, before the malicious people or evil spir its come to disturb. Purā pauruṣeyyā gṛbhaḥ, before the hordes of snatching men come, Ghase ajrāṇām, ग्रासे रुचिजनकानां, pleasing to eat; more pleasing more you eat; delicious. Yavasa-prathamānām, in which barley is the first and foremost (Dayā. ). According to Mahidhara and Uvata, foremost among foods, i. e. meats. एतद् वै परममन्नाद्यं यन्मांसम् l' Sumatkşarānām, स्वयमेव यानि क्षरन्ति अदितानि, which slip down the gullet of their own; no effort is needed to swallow them. Śatarudriyāṇām, worthy of hundreds of praises. Agnişvāttānām, well cooked in the fire. Pivopavasanānām, पीवभिः स्थूलैः उपोषितानां निकटस्थितानां, covered with thick layers (of butter). Pārsvataḥ, from sides. Śronitaḥ, from the middle. कटि प्रदेशात् Sitāmataḥ, from shoulders. Angādangādavattänām, taken from each and every part. Utsādataḥ, from the deepest part; from the back.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal