यजुर्वेद - अध्याय 23/ मन्त्र 13
ऋषिः - प्रजापतिर्ऋषिः
देवता - ब्रह्मादयो देवताः
छन्दः - भुरिगतिजगती
स्वरः - निषादः
1
वा॒युष्ट्वा॑ पच॒तैर॑व॒त्वसि॑तग्रीव॒श्छागै॑र्न्य॒ग्रोध॑श्चम॒सैः श॑ल्म॒लिर्वृद्ध्या॑। ए॒ष स्य रा॒थ्यो वृषा॑ प॒ड्भिश्च॒तुर्भि॒रेद॑गन्ब्र॒ह्मा कृ॑ष्णश्च नोऽवतु॒ नमो॒ऽग्नये॑॥१३॥
स्वर सहित पद पाठवा॒युः। त्वा॒। प॒च॒तैः। अ॒व॒तु॒। असि॑तग्रीव॒ इत्यसि॑तऽग्रीवः। छागैः॑। न्य॒ग्रोधः॑। च॒म॒सैः। श॒ल्म॒लिः। वृद्ध्या॑। ए॒षः। स्यः। रा॒थ्यः। वृषा॑। प॒ड्भिरिति॑ प॒ड्ऽभिः। च॒तुर्भि॒रिति॑ च॒तुःभिः॑। आ। इत्। अ॒ग॒न्। ब्र॒ह्मा। अकृ॑ष्णः। च॒। नः॒। अ॒व॒तु॒। नमः॑। अ॒ग्नये॑ ॥१३ ॥
स्वर रहित मन्त्र
वायुष्ट्वा पचतैरवतुऽअसितग्रीवश्छागैन्यग्रोधश्चमसैः शल्मलिर्वृद्धयाऽएष स्य राथ्यो वृषा । पड्भिश्चतुर्भिरेदगन्ब्रह्माकृष्णश्च नोवतु नमो ग्नये ॥
स्वर रहित पद पाठ
वायुः। त्वा। पचतैः। अवतु। असितग्रीव इत्यसितऽग्रीवः। छागैः। न्यग्रोधः। चमसैः। शल्मलिः। वृद्ध्या। एषः। स्यः। राथ्यः। वृषा। पड्भिरिति पड्ऽभिः। चतुर्भिरिति चतुःभिः। आ। इत्। अगन्। ब्रह्मा। अकृष्णः। च। नः। अवतु। नमः। अग्नये॥१३॥
Translation -
May the wind preserve you with its power of digestion; may the black-necked fire preserve you with its power of disintegration; may the holy fig tree help you with ladles; may the silk-cotton tree help you with its growth. May this strong horse, suitable for a chariot, come here on all his four legs. May the learned sage, frее from ignorance, help. We bow in reverence to the adorable Lord. (1)
Notes -
Asitagrīvaḥ, असिता ग्रीवा धूमेन यस्य स:, the black necked one, i. e. the fire. Nyagrodhaḥ, holy fig tree. Salmaliḥ, silk-cotton tree. Syah,वृषा सेक्ता, strong and virile. Rathyah,रथे साधु:, suitable for chariot. Akṛṣṇaḥ, अविद्यांधकाररहितस्य, of one, who is free from ignorance. Also, the moon, who is free from da kness.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal