Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 14
    ऋषिः - प्रजापतिर्ऋषिः देवता - ब्रह्मादेवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    1

    सꣳशि॑तो र॒श्मिना॒ रथः॒ सꣳशि॑तो र॒श्मिना॒ हयः॑। सꣳशि॑तो अ॒प्स्वप्सु॒जा ब्र॒ह्मा सोम॑पुरोगवः॥१४॥

    स्वर सहित पद पाठ

    सशि॑त॒ इति॒ सम्ऽशि॑तः। र॒श्मिना॑। रथः॑। सशि॑त॒ इति॒ सम्ऽशि॑तः। र॒श्मिना॑। हयः॑। सशि॑त॒ इति॒ सम्ऽशि॑तः। अ॒प्स्वित्य॒प्ऽसु। अ॒प्सु॒जा इत्य॑प्सु॒ऽजा। ब्र॒ह्मा। सोम॑ऽपुरोगवः ॥१४ ॥


    स्वर रहित मन्त्र

    सँशितो रश्मिना रथः सँशितो रश्मिना हयः । सँशितो अप्स्वप्सुजा ब्रह्मा सोमपुरोगवः ॥


    स्वर रहित पद पाठ

    सशित इति सम्ऽशितः। रश्मिना। रथः। सशित इति सम्ऽशितः। रश्मिना। हयः। सशित इति सम्ऽशितः। अप्स्वित्यप्ऽसु। अप्सुजा इत्यप्सुऽजा। ब्रह्मा। सोमऽपुरोगवः॥१४॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 14
    Acknowledgment

    Translation -
    The chariot looks beautiful when secured with ropes; the horse looks graceful when fitted with reins; the lotus looks charming when lying in waters; the learned sage looks grand when merged in bliss. (1)

    इस भाष्य को एडिट करें
    Top