अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 38
सूक्त - ब्रह्मा
देवता - मन्त्रोक्ता
छन्दः - पुरउष्णिक्
सूक्तम् - विजय प्राप्ति सूक्त
दिशो॒ ज्योति॑ष्मतीर॒भ्याव॑र्ते। ता मे॒ द्रवि॑णं यच्छन्तु॒ ता मे॑ ब्राह्मणवर्च॒सम् ॥
स्वर सहित पद पाठदिश॑: । ज्योति॑ष्मती: । अ॒भि॒ऽआव॑र्ते । ता: । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु॒ । ता: । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.३८॥
स्वर रहित मन्त्र
दिशो ज्योतिष्मतीरभ्यावर्ते। ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ॥
स्वर रहित पद पाठदिश: । ज्योतिष्मती: । अभिऽआवर्ते । ता: । मे । द्रविणम् । यच्छन्तु । ता: । मे । ब्राह्मणऽवर्चसम् ॥५.३८॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 38
Translation -
May I follow the directions full of splendor and let them give me wealth and let them become the source of making me glorious with the glory of Brahmana, the man who knows the Veda and God.