अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 34
सूक्त - कौशिकः
देवता - विष्णुक्रमः
छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी
सूक्तम् - विजय प्राप्ति सूक्त
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा कृ॒षिसं॑शि॒तोऽन्न॑तेजाः। कृ॒षिमनु॒ वि क्र॑मे॒ऽहं कृ॒ष्यास्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥
स्वर सहित पद पाठविष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । कृ॒षिऽसं॑शित: । अन्न॑ऽतेजा: । कृ॒षिम् । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । कृ॒ष्या: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.३४॥
स्वर रहित मन्त्र
विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः। कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥
स्वर रहित पद पाठविष्णो: । क्रम: । असि । सपत्नऽहा । कृषिऽसंशित: । अन्नऽतेजा: । कृषिम् । अनु । वि । क्रमे । अहम् । कृष्या: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.३४॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 34
Translation -
O King! You are the representative of the All-pervading God amongst the subject, you are the slayer of the enemies, you are praised in agriculture and you possess the vigor of corn. You should think “I will play my glorious part in affairs of agriculture”. So that we may bar from agriculture that man, who hates me and whom we abhor. Let him not be alive and let the vital air abandon him.