अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 40
सूक्त - ब्रह्मा
देवता - मन्त्रोक्ता
छन्दः - विराड्विषमागायत्री
सूक्तम् - विजय प्राप्ति सूक्त
ब्रह्मा॒भ्याव॑र्ते। तन्मे॒ द्रवि॑णं यच्छन्तु॒ तन्मे॑ ब्राह्मणवर्च॒सम् ॥
स्वर सहित पद पाठब्रह्म॑ । अ॒भि॒ऽआव॑र्ते । तत् । मे॒ । द्रवि॑णम् । य॒च्छ॒तु॒ । तत् । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.४०॥
स्वर रहित मन्त्र
ब्रह्माभ्यावर्ते। तन्मे द्रविणं यच्छन्तु तन्मे ब्राह्मणवर्चसम् ॥
स्वर रहित पद पाठब्रह्म । अभिऽआवर्ते । तत् । मे । द्रविणम् । यच्छतु । तत् । मे । ब्राह्मणऽवर्चसम् ॥५.४०॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 40
Translation -
I follow the dictates of the Brahman, the Veda let this be the source of giving me wealth and let this give me the glory of Brahmana, the man who Knows the Veda and God.