अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 44
सूक्त - सिन्धुद्वीपः
देवता - प्रजापतिः
छन्दः - त्रिपदा गायत्रीगर्भानुष्टुप्
सूक्तम् - विजय प्राप्ति सूक्त
राज्ञो॒ वरु॑णस्य ब॒न्धोसि॑। सो॒मुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रमन्ने॑ प्रा॒णे ब॑धान ॥
स्वर सहित पद पाठराज्ञ॑: । वरु॑णस्य । ब॒न्ध: । अ॒सि॒ । स: । अ॒मुम् । आ॒मु॒ष्या॒य॒णम् । अ॒मुष्या॑: । पु॒त्रम् । अन्ने॑ । प्रा॒णे । ब॒धा॒न॒ ॥५.४४॥
स्वर रहित मन्त्र
राज्ञो वरुणस्य बन्धोसि। सोमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥
स्वर रहित पद पाठराज्ञ: । वरुणस्य । बन्ध: । असि । स: । अमुम् । आमुष्यायणम् । अमुष्या: । पुत्रम् । अन्ने । प्राणे । बधान ॥५.४४॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 44
Translation -
Let this jail which is the custody of the King who is free-from all the evils. Let this keep tight, on the grain suffice to eat and the life only to live, the man who is the grandson of such a grandfather, son of such a man and such a mother.