Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 39
    सूक्त - ब्रह्मा देवता - मन्त्रोक्ता छन्दः - आर्षी गायत्री सूक्तम् - विजय प्राप्ति सूक्त

    स॑प्तऋ॒षीन॒भ्याव॑र्ते। ते मे॒ द्रवि॑णं यच्छन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम् ॥

    स्वर सहित पद पाठ

    स॒प्त॒ऽऋ॒षीन् । अ॒भि॒ऽआव॑र्ते । ते । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु॒ । ते । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.३९॥


    स्वर रहित मन्त्र

    सप्तऋषीनभ्यावर्ते। ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥

    स्वर रहित पद पाठ

    सप्तऽऋषीन् । अभिऽआवर्ते । ते । मे । द्रविणम् । यच्छन्तु । ते । मे । ब्राह्मणऽवर्चसम् ॥५.३९॥

    अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 39

    Translation -
    I turn me towards seven Rishis, the even organs of intellection and cognition and let them bestow upon me wealth and let them give me the glory of the Brahman the man who Knows the Veda and God.

    इस भाष्य को एडिट करें
    Top