अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 20
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - द्विपदा विराड्गायत्री
सूक्तम् - अध्यात्म सूक्त
तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व ॥
स्वर सहित पद पाठतम् । इ॒दम् । निऽग॑तम् । सह॑: । स: । ए॒ष: । एक॑: । ए॒क॒ऽवृत् । एक॑: । ए॒व ॥५.७॥
स्वर रहित मन्त्र
तमिदं निगतं सहः स एष एक एकवृदेक एव ॥
स्वर रहित पद पाठतम् । इदम् । निऽगतम् । सह: । स: । एष: । एक: । एकऽवृत् । एक: । एव ॥५.७॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 20
Translation -
All the power and forces accumulated in the universe have their source to Him. That He is one ,single one and second to none.who…one.