अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 45
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आसुरी गायत्री
सूक्तम् - अध्यात्म सूक्त
उपो॑ ते॒ बध्वे॒ बद्धा॑नि॒ यदि॒ वासि॒ न्यर्बुदम् ॥
स्वर सहित पद पाठउपो॒ इति॑ । ते॒ । बध्वे॑ । बध्दा॑नि । यदि॑ । वा॒ । असि॑ । निऽअ॑र्बुदम् ॥७.१७॥
स्वर रहित मन्त्र
उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम् ॥
स्वर रहित पद पाठउपो इति । ते । बध्वे । बध्दानि । यदि । वा । असि । निऽअर्बुदम् ॥७.१७॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 45
Translation -
All these worldly objects are bound in thy millions of powers and things.Thou art bellion when thou pervades all these objects.