अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
प॒श्चात्प्राञ्च॒ आ त॑न्वन्ति॒ यदु॒देति॒ वि भा॑सति ॥
स्वर सहित पद पाठप॒श्चात् । प्राञ्च॑: । आ । त॒न्व॒न्ति॒ । यत् । उ॒त्ऽएति॑ । वि । भा॒स॒ति॒ ॥४.७॥
स्वर रहित मन्त्र
पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति ॥
स्वर रहित पद पाठपश्चात् । प्राञ्च: । आ । तन्वन्ति । यत् । उत्ऽएति । वि । भासति ॥४.७॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 7
Translation -
These ten vital airs spread them from west to east and the sun which rises up shines splendidly. This…this,