अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 40
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आसुरी गायत्री
सूक्तम् - अध्यात्म सूक्त
स य॒ज्ञस्तस्य॑ य॒ज्ञः स य॒ज्ञस्य॒ शिर॑स्कृ॒तम् ॥
स्वर सहित पद पाठस: । य॒ज्ञ: । तस्य॑ । य॒ज्ञ: । स: । य॒ज्ञस्य॑ । शिर॑: । कृ॒तम् ॥७.१२॥
स्वर रहित मन्त्र
स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥
स्वर रहित पद पाठस: । यज्ञ: । तस्य । यज्ञ: । स: । यज्ञस्य । शिर: । कृतम् ॥७.१२॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 40
Translation -
He is known as Yajna, therefor,He is indeed this Yajna.He is made the supreme head of the Yajna.