अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 28
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
तस्या॒मू सर्वा॒ नक्ष॑त्रा॒ वशे॑ च॒न्द्रम॑सा स॒ह ॥
स्वर सहित पद पाठतस्य॑ । अ॒म् । सर्वा॑ । नक्ष॑त्रा । वशे॑ । च॒न्द्रम॑सा । स॒ह ॥६.७॥
स्वर रहित मन्त्र
तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥
स्वर रहित पद पाठतस्य । अम् । सर्वा । नक्षत्रा । वशे । चन्द्रमसा । सह ॥६.७॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 28
Translation -
All those constellations with the moon are under His control.