अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 43
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - आर्षी गायत्री
सूक्तम् - अध्यात्म सूक्त
यद्वा॑ कृ॒णोष्योष॑धी॒र्यद्वा॑ वर्षसि भ॒द्रया॒ यद्वा॑ ज॒न्यमवी॑वृधः ॥
स्वर सहित पद पाठयत् । वा॒ । कृ॒णोषि॑ । ओष॑धी: । यत् । वा॒ । वर्ष॑सि । भ॒द्रया॑ । यत् । वा॒ । ज॒न्यम् । अवी॑वृध: ॥७.१५॥
स्वर रहित मन्त्र
यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः ॥
स्वर रहित पद पाठयत् । वा । कृणोषि । ओषधी: । यत् । वा । वर्षसि । भद्रया । यत् । वा । जन्यम् । अवीवृध: ॥७.१५॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 43
Translation -
Whatever herbs you produce ,whatever you rain and through very good intention,whatever born you increase.?