अथर्ववेद - काण्ड 13/ सूक्त 4/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - अध्यात्मम्
छन्दः - प्राजापत्यानुष्टुप्
सूक्तम् - अध्यात्म सूक्त
स ए॑ति सवि॒ता स्वर्दि॒वस्पृ॒ष्ठेव॒चाक॑शत् ॥
स्वर सहित पद पाठस: । ए॒ति॒ । स॒वि॒ता । स्व᳡: । दि॒व: । पृ॒ष्ठे । अ॒व॒ऽचाक॑शत् ॥४.१॥
स्वर रहित मन्त्र
स एति सविता स्वर्दिवस्पृष्ठेवचाकशत् ॥
स्वर रहित पद पाठस: । एति । सविता । स्व: । दिव: । पृष्ठे । अवऽचाकशत् ॥४.१॥
अथर्ववेद - काण्ड » 13; सूक्त » 4; मन्त्र » 1
Translation -
That creator of the cosmic order pervades the luminous space and shines in his nature of light of knowledge.